पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वडेद्वादमयमाग्याव: ९४ द्वादश सोदशः ।। ६८ ॥ अव तृतीयगर्भश्च प्रयमान तृतीयके | सप्तमश्चैव नवमहादशश्च मृतिप्रदः ॥ ६९ ॥ शेषाः सहोदरादी- घः षड्भार्या यमलो भवेत् ॥ व्ययेशन युते भोंगे गुरुणा सहितोऽपि वा ॥ ७० ॥ श्रावस्थाने शशियुत सप्तसंख्यास्तु सोदरा: || एतेषां द्विप्रजानाथः शुऋयुक्तेक्षितेन हि ॥ ७१ ॥ अथ चतुर्थमावफलम | गेहाधिनाथेन युतं तु गेहे देहाविषेनापि गृहाभिलचिः ॥ युतं षडादौ तु विपर्यय: स्यागृहाधिषे देहपतों च तहत् ॥ ७२ ॥ केंद्रत्रिकोणेषु शुभग्रहेण युते समीचीनगृहाभिलब्धिः ॥ क्षेत्रस्य चिंता सदनाधिपेन जीवेन चिंता तु सुखस्य कार्या ॥ ७३ ॥ दि- व्यांगनावाहनवस्तुभूषाचिंता तु कार्या भृगुणा बुधेन्द्रैः ॥ तमः शनिभ्यामभिचिंत्यमायुरर्केण तातः शशिनात्र माता ॥ ७४ | बुधेन वृद्धिः सदन संस्थां गतेन सप्तेशयुतेन च स्यात् ॥ केंद्र- त्रिकोणेषु गतेषु सप्त प्रपश्यता वापि स्वतुंगगेन ॥ ७५ ॥ स्वकी- यस्वांशगे स्वोधे सुतस्थानस्थितो यदि ॥ सुखवाहनवृद्धि: स्या- खर्यादिवाय ॥ ७६ ॥ विचित्रसोधप्राकारं मंडित गृह- मादिशेत् ॥ कर्माधिपेन सहिते नाथे चंद्राकलूनुना ॥ ७७ ॥ बंधु- स्थानेश्वरे सौम्यशुभग्रहनिरीक्षिते ॥ शशिजे लग्नसंयुक्त बुधपू- ज्यो भवेन्नरः ॥७८ ॥ मातृस्थाने शुभयुते तदीशे स्वोञ्चराशिगे । कारके वलसंयुक्ते गारदीर्घायुरादिशेत् ॥ ७९ ॥ स्वतुंगसंस्थे हिनुकाधिनाथ स्वर्क्ष त्रिभे मित्रगृहे स्थिते च ॥ शुभेन दृष्टे शुभ- संधुतेच क्षेत्राभिवृद्धिं प्रवदेन्नराणाम् ॥ ८० ॥ सुखेशे केंद्र- भावस्थे तथा केंद्रे स्थितो भृगुः ॥ शशिजे स्वोचराशिये विज्ञा पडित एवं स ८१ ॥ सुखे भेटे रविते चंद्रो मागतो दिक