पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वस्थानगते मोमे गोमहिष्यादिलाभकृत् ॥ ८२ ॥ चरग्रहस- "मायुक्ते सुखे तद्राशिनायके ॥ षष्ठे भौमे व्ययमते मूकत्वं प्राप्नुते नरः ॥ ८३ || लमस्थानाधिषे सौम्ये सुखेशे नीचराशिगे ॥ कारके व्ययराशिस्थे सुखेशे लाभसंयुते ॥ ८४ ॥ हादशे वत्सरे प्राप्ते नरवाहनलाभळत् ॥ वाहने रविसंयुक्ते स्वोच्चे तत्राशिनायके।८५। युते शुक्रेण संयुक्ते हात्रिंशे वाहनं भवेत् ॥ कर्मेशेन युते बंधुना- शे तुंगांशसंयुते ॥ ८६ ॥ द्विचत्वारिंशके प्राप्ते नरो वाहनभाग्भ- वेत् || लाभेशे सुखराशिस्थे सुखेशे लाभसंयुते ॥ हादशे बत्सरे प्राप्ते नरवाइनलाभकृत् ॥ ८७ ॥ अथ पंचमभावफलम् । षडादित्र्यसंस्थे तु सुताधीशे वपुत्रता ॥ केंद्रत्रिकोणसंस्थे तु पुत्रलाभाभिसम्भवः ॥ ८८ ॥ सत्पुत्रलाभः सुतपे सुरेज्ये शुभेषु गेहेषु गते च भान ॥ एकः स्थिरः स्यात्सुत एक एव स्थितः शुभ: केंद्रनवात्मजस्थे ।। ८९ ॥ पितापि चिंत्यो नवमे सुतर्क्षे एवं विथं चिंतनमूहनीयम् ॥ ९० ॥ क्षेत्रस्य कारको भौमः कर्मस्थान ज्ययं विधिः अस्तंगते पंचमेशे पापानांते च दुर्बले ॥ ९१ ॥ षड़े नीचे सुताधीशे काकबंध्या विशेषतः ॥ षष्ठस्थाने सुताधीशो रमेश कुजवेश्मनि ॥ वितं प्रथमापत्य काव्यात्व मानुषात् ॥ ९२ ॥ सुताधीशो हि नीचस्थः षडादित्रयसंस्थितः ॥ काकांच्या भनेवारी ते केतु यदि ॥ ९३ ॥ सुतेशो नीचगो यत्र सुत- स्थानं न पश्यति ॥ तत्र सौरिबुधौ स्याती काकवंध्यात्वभानुयात् ॥ ९४ ॥ भाग्येशो मूर्तिवर्ती च सुतेशो नीचगो यदि ॥ सुते केतु- बुध रूपमा सुतं कष्टाहिनिर्विशेत् ॥ १५ ॥ षढादित्रयसंस्थोपि नोरिसस्थितः कति सुतस्थाने पुत्र विनि