पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखंडेटारमानाच्यामः ९४ दिशेत ॥ ९६ ॥ पुत्रस्थाने बृवक्षेत्रे मंद्रक्षेत्रेऽथवा पुनः ॥ ममा •ययुते दृष्टे तदा दत्तादयः सुताः रविचन्द्र यकस्थावेकशिकसम स्विती ९ जात्रिमात्राभिरसौं भ्राता द्विपित्राऽपि च पोषकच गृहे युक्ते तदीशे व्ययराशिगे ॥ लग्नेशंदुबलो यस्य दत्तपुत्रभ- वोदयः ॥१८॥ सुतंभवने भृगुजीवसौम्यनाथ बलसहिते रविलो- कितेयुते या बहुसुतजननं वदति संतः सुतभवनेाबलेन चित्यमे- तत् ॥ ९९ ॥ सुतेशे शशियुक्ते च त्रिराश्यंशगतेऽपि च ॥ तथैव कन्यकालाभं प्रवदेन्मतिमान्नरः ॥ १०० ॥ सुतेशे नगराशिस्थे राहुणा सहितः शशी ॥ पुत्रस्थानं गते मंदे परजातं वच्छिशम ॥ १०१ ॥ सुतेशे राहुसंयुक्ते सुतस्थानं समाश्रितं ॥ नवीक्षेचंद्र- गुरुणा परजातो भवेन्नरः ॥ १०२ ॥ न लग्नमिं च गुरुर्निरी- क्ष्यते न वा शशांको रविणा समागतः ॥ सपापकर्केण युत्ते नवां- शके परेण जातः प्रवदति निश्चितम् ॥ १०३॥ माहादशमें चंद्रे लग्नादष्टमी गुरुः ॥ पापयुक्तेन संदृष्टे अन्यबीजं न संशयः ॥ १०४ ॥ पुत्रस्थानाधिपे स्वोच्चे लग्नाचेद्वित्रिकोणगे । गुरुहा संयुते दृष्टे पुत्रभाग्यमुपैति सः ॥ १०६ ॥ त्रिचतुःपापसंयुक्ते सु- तेशेनाधिपे तु युक् ॥ सुतेशे नाशराशिस्थे नीचसंस्थो भवेच्छि शुः ॥ १.०६ ।। पुत्रस्थानं गते जीवे तदीशे भृगुसंयुते ।। द्वात्रिंशे च त्रयस्त्रिंशे वत्सरे पुत्रलाभकृत् ॥ १०७ ॥ सुतेशे केंद्धभावस्थे कारण समन्विते ।। षट्त्रिंशे त्रिंशदब्दे च पुत्रोत्पत्ति विनिर्दि शेव ॥ १.०८ || लमाहाग्यगते जीवे जीवाद्भाग्यगते भृगौ ॥ लमे- भृगुसंयुक्त चत्वारिंशे सुतं लभेत् ॥ १०९ ॥ त्रस्थान गणे शहुस्तदीशे पापसंयुते ॥ नीचराशिमते जीये विशे पुत्रदा ॥ ११०॥ जो