पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्सराशरहोरासारांशः। स. ॥ बडिशे च त्रयस्त्रिंशे चत्वारिंशे सुतक्षयः ॥ 999 ॥ ल मांदिसमायुक्ते लग्नेशे नोचराशिगे || षट्पंचाशदशा- ब्देषु पुत्रशोकसमाकुलः ॥ ११२ ॥ चतुर्थे पापसंयुक्ते षष्ठ्ठे पाप- समन्विते ॥ सुतेशे परमोच्चस्थे लग्नेशेन समन्विते ॥ ११३ ।। का रके शुभसंयुक्ते दशसंख्यास्तु सूनवः ॥ परमोच्चगते जावे वनेशे राहुसंयुते ॥ ११४ ॥ भाग्येशे भाग्यसंयुक्ते संख्याता नवसूनवः ॥ पुत्रभाग्यगते जीवे सुतेशे बलसंयुते ॥ ११५ ॥ धनेशे कर्मराशि- स्थे वसुसंख्यास्तु सूनवः ॥ पंचमात्पंचमे मंदे सुतस्थे च तदी- इवरे ॥ ११६॥ सूनवः सप्तसंख्याश्व हिगर्भे यमलं भवेत् ॥वित्तेशे पंचमस्थे च सुतस्थे पंचमाथिपे ॥ ११७॥ षटूसंख्या च सुतप्रा- शिस्तषां च त्रिप्रजाभृतिः ॥ लझात्पंचमग जीवे जीवात्पंचमगे शनौ ॥ ११८ ॥ मंदात्पंचमगे राहों पुत्रमेकं विनिर्दिशेत् ॥ पंच मे पापसंयुक्त गुरोः पंचमगः शनिः ॥ ११९ ॥ कलत्रान्तरे पु- त्रलाभं कलत्रत्रयभाग्भवत् ॥ पंचमे पापसंयुक्त गुरोः पंचमगे शनी ॥ १२० ॥ पंचमे भौमसंयुक्ते लग्नेशे धनसंगते ॥ जातं जातं विनाशं च दीर्घायुश्चेव मानसः ॥ १२१ ॥ अथ षष्ठभावफलम् । पठाधिपोषि पापश्चेद्देहे वाप्यष्ठमे स्थितः ॥ तदा व्रणो भवेद्दे- हे कर्मस्थानेऽप्यर्य विधिः ॥ १२२ ॥ एवं पित्रादिभावेशास्तत्त- त्कारकसंयुताः ॥ त्रणाधिपयुताश्वापि षष्ठाष्टमयुता यदि ॥१२३ ॥ तेषामपि व्रणं वाच्यमादित्येन शिरोऽवणं ॥ इंदुना च मुखे कंठे भौमेन ज्ञेन नाभिक्षु॥ १२४॥ गुरुणा नासिकायां च भृगुणा नयने पये अनिना राहुणा कुक्षों केतुना च तथा भवे ।। १२५ | लभाषि- पर कुजत्रे बुधस्य यदि संस्थितः ॥ यत्र कुत्र स्थितो दोन बीक्षि-