पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखंडेडादशमाननास्यायः १४ तो मुखरुक्प्रदः ॥ १२६ ॥ स्माधियों कुजबुर्थी चंद्रण यदि संस्थिती ॥ राहुर्वा शनिना साई कुछ तत्र विनिर्दिशेत ॥ १२७ ॥ लग्नाधिपं विना लग्ने स्थितश्चत्तमसा शशी ।। श्वेलकु टं तदा कृष्णकुष्टं च शनिना सह ॥ १२८॥ कुजैन रक्तकुठं स्था- त्तत्तदेवं विचारयेत् || लग्ने षष्टाष्ट्रमावीश रविणा घटि संस्थितों ॥१२९॥ ज्वरगंडः कुजे ग्रंथिः शत्रणमथापि वा ॥ बुधंन पित्तं गुरुणा रोगाभावं विनिर्दिशेत् ॥ १३० ॥ स्त्रीभिः शुक्रेण शनिना वायुना संयुतो यदि ॥ गण्डचाण्डालतो नाभौ तमः केलोगृहे भयम् ॥ १३१ ॥ चंद्रेण गण्डसलिलैः कफलेष्मादिना भवेत # एवं पित्रापि भावानां तत्तन्कारकयोगतः ॥ १३२ । गण्डे तेषां भवेदेवमूह्यमत्र मनीषिभिः ॥ हतशत्रुग्रहादीप्तिगजवाजिधना- धिपाः ॥ १३३ ॥ श्रीपतिः स्वोच्चतेजस्त्री गृहाराममुखी भवेत् ॥ • दीप्ते विरचितं पुंसां प्रभावरिपुनीचयोः ॥ १३४ ॥ लक्ष्म्या संलिं- गितो देहे गजमेदिनी सहस्त्रभृत् ॥ रोगस्थानगते पाये तदीशे

पापसंयुते ॥ १३५ ॥ राहुणा संयुते मंदे सर्वदा रोगसंयुतः । रो-

"गस्थानगत भौतदीशे ग्धसंयुते ॥ १३६ ॥ षड़हादशे वर्षे ज्वररोगी भवेन्नरः॥ षष्ठस्थानगते जीवे तद्गृहे चंद्र संयुते ॥ १३७७ विंशकोनविंशे कुष्ठरोगं विनिर्दिशेत् ॥ रोगस्थानं गतो राहुः केंद्रे मांदिसमन्वितः ॥ १३८ । लभेशे नाशराशिस्थे षड्डिशे क्ष- यरोगता ॥ व्ययेशे रोगराशिस्थे तदीशे व्ययराशिगे ॥ १३९ । त्रिंशह पैकोनवर्षे गुल्मरोग विनिर्दिशेत् ॥ रिपुस्थानगते चंद्र श निना संयुते यदि ॥ १४० ॥ पंचपंचाशताब्देषु रक्तकुष्ठं विनिर्दि- शेत् ॥ लग्नेशे लझराशिस्थं मंदे शत्रुसमन्विते ॥ १४१ ॥ एको- नषष्टिवर्षे तु वासरोगार्दितो भवेत् || रप्रेशे रिपुराशिस्थे व्ययेंशे -