पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहसम्बशरदोशखा। मसस्थिते ॥ १४२ ॥ चंद्रे षष्ठेशसंयुक्ते वसुवर्षे मृगद्रयम् ॥ षष्टमतो राहुस्तस्मादृष्टगते शनौ ॥ १४३ ॥ वत्सरामिभयं तस्य त्रिवर्षे पक्षिदोषभाकू ॥ १४४ ॥ षष्ठाष्टमगते सूर्ये तवये चं- द्रसंयुते ॥ पंचमे नवभेऽदे तु जलभीति विनिर्दिशेत् ॥ १४५ ॥ अष्टमे मंदसंयुक्ते रंध्राद्वादशमे कुजः ॥ त्रिंशाब्दं च दशेष्टे तु स्फोटकादिविनिर्दिशेत् ॥ १४६ ॥ रंध्रांश राहुसंयुक्ते तदंशे रंध्र- कोणगे || द्वाविंशेऽष्टादशे वर्षे ग्रंथिमेहादिपीडनम् ॥ १४७ ॥ लाभेशे रिपुभावस्थं तदीशे लाभराशिगे ॥ एकत्रिंशकचत्वारि शत्रुभूलाइनव्ययः ॥ १४८ ॥ सुतेशे रिपुभावस्थे षलेशे गुरुसं- युते ॥ व्ययेशे लग्नभावस्थे तस्य पुत्रो रिपृर्भवेत् ||१४९॥ लभेशे षष्ठराशिस्थे तदंशे षष्ठराशिगे॥ दशमैकोनविंशंदे शुनकाङ्क्षी- तिरुच्यते ॥ १५० ॥ अथ सप्तम भावफलम् । कुलषो विना स्व षडादित्रयसंस्थितः ॥ रोगिणीं कुरुते "नारी तथा तुंगादिकं विना ॥ १५१ ॥ स्त्रीपुत्रयात्राफलचिंतना- नि कार्यान्यनेनापि सहाधिपेन ॥ शुभेन कार्य शुभमं तथैव पापे- न पापं फलमूहनीयम् ॥ १५२॥ सप्तमे तु स्थिते शुक्रेतीवकामी भवेन्नरः ॥ यत्रकुत्र स्थिते पापयुते स्त्रीमरणं भवेत् ॥१५३शादारा- विपः पुण्यग्रहेण युको दृष्टोपि वा पूर्णबलः प्रसन्नः ॥ सौभाग्ययुक्तो गुणवान्प्रमुख दाता विभोग्यं बहुधान्यमाहुः ॥ १५४ ॥ कलत्रेशे बहुगुणे तुंगकक्रादिहेतुभिः ॥ बहुभार्यान्तरंगे विद्याच्छनुनीचास्त- श्रेषु च ॥१५५॥ परमोश्चगते मंदाधिनाथे मंदराशी शुभखेचरेण करें ॥ अथवा भृगुसदने तुंबे बहुमार्य प्रवदति बुद्धिमंतः ॥ १५६॥ संगो मदे मानौ चंद्रराशिसमः स्त्रियः ॥ कुजे रजस्वलास-