पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदाणाय: १४ मी वन्यासगश्व कीर्तितः ॥ १५७ ॥ बुध वेश्या चं होना च क.. · जिंकूत्री वा प्रकीर्तितः ॥ गुरोर्ब्राह्मणभायो स्यादर्भिणीसंग ॥ १५८ ॥ होना च पुष्पिणी बाच्या मन्दराहुफणीम्बरें: कुजोंके सुस्तना मन्दाव्याविदोर्बलिनस्तथा ॥ १५९ ।। कठिनो- कुजाचार्य श्रेष्ठस्थूलो मस्तना ॥ पापे द्वादशकामस्थे श्री- णचन्द्रस्तु पंचगे ॥१६०॥ जातथ्य भार्यावश्यः स्यादितिजाति- विरोधकृत् ॥ जामित्रे मंदर्भोमस्थे तदीशे मंदभूमिजे ॥१६१ ॥ वेश्या वा जारिणी वापि तस्य भार्या न संशयः ॥ भोमांशकगत शुक्रे भोमक्षेत्रगतेऽथवा ॥ १६२ ॥ भीमयुक्ते च दृष्टे वा भगचूँ- बनभाग् भवेत् ॥ मंदांशकगते शुक्रे मन्दक्षेत्रगतेऽपि च ॥ १६३॥ मंदयुक्ते च दृष्टे च शिश्नचुंबनतत्परः ॥ दारेशे स्वोचराशिस्थे दारे शुभसमन्विते ॥ १६४ ॥ लमेशे बलसंयुक्तं स कलत्रसम- न्वितः ॥ १६५ ॥ कलत्रनाथे रिपुनीचसंस्थे मूढेऽथवा पापनिरी- क्षिते वा कलबभे पापयुते च दृष्टे कलबहानिं प्रवदंति संतः ॥ १६६ ॥ षष्टाष्टमव्ययस्थषु मदेशो दुर्बलो यदि नीचराशिगते युक्तेदारनाशं विनिर्दिशेत् ॥ कलत्रस्थानगे चंद्रं तदीशे व्यय- राशिगे । कारको बलहीनश्च दारसौख्यं न विद्यते ॥ १६७॥ भार्याधिषे नीचगृहे च पापपापक्षंगे वा बहुपापयुक्ते ॥ कृीमे भद्दे सप्तमराशिसंस्थे तस्योदयांशे द्विकलत्रसिद्धिः ॥ १६८ 2 कलत्रस्थान के जामित्रगे शनः ॥ १६९ ॥ ·लमेशे रंध्रराशिस्थे कलत्रत्रयवान् भवेत् ॥ द्विस्वभावगते शुक्रे स्वोचतवाशिनायके ॥ १७० ॥ दारेशे बलसंयुक्ते बहुदारसम- वितः ॥ दारेशे शुभराशिस्थे ॥ स्वोच्चस्त्र मृगुः ॥ १७१॥ पंचमे नवमेऽन्दे तु विवाह प्रायशी भवेत् ॥ दारस्थान गते सूर्य