पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्होरासारांश तदीशे भृगुसंयुते ॥ १७२ ॥ सप्तमेकादशे वर्षे विवाहः प्रायशो भवेत् ॥ कुटुंबस्थानगे शुक्रे दारेशे लाभराशिगे ॥ दशमे षोडशा- देच विवाहः प्रायशो भवेत् ॥ १७३ ॥ लग्नकेंद्रगते शुक्रलने- शे मंदराशिगे ॥ वत्सरैकादशे प्राप्ते विवाहं लभते नरः ॥ १७४ | लग्नाकेंद्रगते शुक्रे तस्मात्कामगते शनौ ॥ हादशैको- नविंश च विवाहः प्रायशो भवेत् ॥ १७५ ॥ चंद्राजामित्रों शके शुक्राज्जामित्रगे शनौ ॥ वत्सरेऽष्टादशं प्राप्ते विवाहं लभते नरः ॥ १७६ ॥ धनेशे लाभराशिस्थे लग्नेशे कर्मराशिगे ॥ अ च्दे पंचदशे वर्षे विवाहं लभते नरः ॥ १७७ ॥ धनेशे लाभरा- शिस्थे लाभेशे वनराशि || अब्दे त्रयोदशे प्राप्ते विवाहं लभते नरः ॥ १७८ ॥ रन्ध्राजामित्रगे शुक्रे तशे भौमसंयुते ॥ द्वाविं शे सप्तविंशाब्दे विवाहं लभते नरः ॥१७९, दाराशकगते ल • नाथे दारेश्वरे व्यये ॥ त्रयोविंशे च षड़विंशे विवाहं लभते नरः ॥ ८०॥ रंध्रांगेदारराशिस्थे लग्मांशे मृगुसंयुते ॥ पंचविंशे त्रयस्त्रिं विवाह लभते नरः ॥१८१॥ भाग्याद्भाग्यगते शुक्रे तवये राहुसं- युते ॥ एकत्रिंशात्रयस्त्रिंशे दारलामं विनिर्दिशेत ॥ १८२ ॥ मा- ग्याज्जामित्रगे शुक्रे तथुने डारनायके ॥ त्रिंशे वा सप्तविंशादे विवाह, ते नरः ॥ १८३ ॥ दारेच नीचराशिस्थे शुके रंधा- रिसंयुते || अष्टादशे त्रयस्त्रिंशे वत्सरे टारनाशनम् ॥ १८४ ॥ मंदे- अनाशराशिस्थ व्ययेशेमंदराशिगे॥ वत्सरैकोनविंशाब्देदारनाशं विनिर्दिशेत् ॥ १८५ ।। कुटुंबस्थानगो राहुः कलत्रे भौमसंयुते ॥ पाणिग्रहं च त्रिदिने सर्पदष्टे वधूमृतिः ॥ १८६ | रंध्रस्थानगते शुक्रे तदीशे सौरिराशि ॥ द्वादर्शकोनविंशाब्दे दारनाशं विनिर्दिशेत् ॥ १८७ | शे नीचराशिस्थे धनेशे निधनं गते ।