पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे कमायायः १४ से तु संप्राप्ते कलस्य ऋतिर्भवेत् ॥ १८८ ॥ शुक्राज्जामित्र चंद्रे चंद्राजामित्रगे बुधे ॥ रंध्रेशे सुतभावस्थे प्रथमं दशमान्दि कं ॥ १८९ द्वाविंशे व द्वितीये च त्रयस्त्रिंशे तृतीयके || विवाहू लभते मना कार्या विचारणा ॥ १९० ॥ अथाष्टमभावफलम् । आयुःस्थानाविपः पापैः सहैव यदि संस्थितः ॥ करोत्यल्पा- शुष जातं लग्नेशोऽप्यन्त्र संस्थितः ॥ १९१ ॥ एवं हि शनिना चिंता कार्या तर्केविचक्षणैः ॥ कर्माधिपेन च तथा चिंतनं कार्य- मायुषः ॥ १९२ ॥ षष्ठे व्ययेऽपि षष्ठेशी व्ययावो रिपो व्यये । लष्टमे स्थितो वापि दीर्घमायुः प्रयच्छति ॥ १९३॥ स्वस्थाने स्वांशकेनापि मित्रेशे मित्रमंदिरे ॥ दीर्घायुषं करोत्येव लग्नेशो ष्टमपः पुनः ॥ १९४ । लप्नाष्टपकर्मेशमंदा: केंद्र त्रिकोणयोः ॥ लाभे वा संस्थितास्तद्वद्दिशेयुर्घमायुषम् ॥ येषु यो बलवांस्त स्यानुसारादायुरादिशेत् ॥ १९५ ॥ अष्टमाधिपतों केंद्रे लग्ग्रेजें स्वर्जिते ॥ विंशद्वर्षाणि सो जीवेद्वात्रिंशत्परमायुषम् ॥ १९६ ॥ ६ रंध्रेशे नीचराशिस्थे रंध्रे पाप हैयुते ॥ लघ्नेशे दुर्बले यस्य अल्पा- १ युर्भवति ध्रुवम् ॥ १९७ ॥ रंध्रेशे पापसंयुक्ते रंध्रे पापग्रहैथुते ॥ व्यये क्रूरमहर्जाते जातमात्रं मृतिर्भवेत् ॥ १९८ ॥ केंद्रत्रिकोण पापस्थाः षष्ठाष्टसुभगा यदि ॥ लग्ने रंध्रेशनीचस्थे जातः सो स॒तिर्भवेत् ॥ १९९ ॥ पंचमे पापसंयुक्ते रंघेशे पापसंयुते ॥ रत्रे पापमहेर्युक्त अल्पायुष्यः सज्जायते ॥ २०० ॥ रखेंशे रखराशिस्थे चेंद्रे पापसमन्विते ॥ शुभदृष्टेन सफल मासांते च मृतिर्भवेत् । ॥२०१ ।। लमेशे स्वोञ्चराशिस्थे चंद्रे लाभसमन्विते || मंत्रस्था- नगते जीवे दीर्घायुष्यं न संशयः ॥ २०२ ॥