पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोराससंशः . अथ नवमभावफलम् । भाग्याधिनाथोऽपि च भाग्यकर्ता शुक्रोऽपि पापैः सह चेत्रि- पु स्यात् ॥ त्रिषडादिभावेषु च भाग्यहीनं केंद्रत्रिकोणोपगतोऽ- तिभाग्यम् ॥ २०३ ।। अनेन धर्मः परिकल्पनीयः पिता तु चिंत्यं निजमातुलस्य || शुभे शुभस्थानगते शुभं स्याद्विपर्यय तंत्र वि पर्यय: स्यात् ॥ २०४॥ भाग्यस्थिते वाहनराशिसंस्थे शुक्रे च जीवे शुभराशियुक्ते ॥ भाग्याधिपे कोणचतुष्टये वा बहुत्वदेशाभ- रणं न यानम् ॥ २०५॥ गुरुस्थानगते जीवे नदीशे केंद्रसंस्थि- ते ॥ लग्नेशे वलसंयुक्ते बहुभाग्याधिषो भवेत् ॥ २०६॥ भाग्यशे बलसंयुक्ते भाग्ये भृगुसमन्विते ॥ बलात्केंद्रगते जीवे पितृभाग्य- समन्वितः ॥ २०७॥ भाग्यस्थानाहितीय वा सुखे भौमसमन्त्रि- ते ॥ भाग्येशे नीचराशिस्थे पिता निर्धन एव सः ॥ २०८ ॥ मा- ग्येशे परमोच्चस्थे भाग्यांशे जीवसंयुते ॥ लग्नाच्चतुष्टये शुक्रे पिता दीर्घायुरादिशेत् ॥ २०९ ॥ भाग्येशे केंद्रभावस्थे गुरुणा च निरीक्षते ॥ तत्पिता वाहनेयुक्तो राजा वा तत्समो भवेत् २१० भाग्येशे कर्मभावस्थे कर्मेशे भाग्यराशिगे। कर्मेशे च धनाढ्ध- श्व कीर्तिमांस्तत्पिता भवेत् ।। २११ ॥ परमोञ्चांशगे सूर्ये भाग्ये- शं लाभसंस्थिते ॥ धर्मिष्ठो नृपवात्सल्यः पितृपुण्यो भवेन्नरः || ॥ २१२ ॥ लग्नाञ्चिकोणगे सूर्ये भाग्येशे सप्तमस्थिते ।। गुरुणा स हिते दृष्टे पितृभक्तिसमन्वितः ॥ २१३ ॥ भाग्येशे धनभावस्थे घनेशे भाग्यराशिगे ॥ द्वात्रिंशात्पर्ती भाग्यं वाहनं कीर्तिसंभवः ॥ २१४ ॥ लमंशे भाग्यराशिस्थे षष्टेशे भाग्यराशिगे ॥ अन्यो- न्यवरं बुवते जनकः कुत्सितो भवेत् ॥ २१५ ॥ कर्मझे रिपुरंघत्रिः- फसवने जीवेच भिक्षाशनः ॥ भाग्येशे यदि जन्मकालसमये प्रा