पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखंडे द्वादशमावफलक पन्नाध्यायः १४ नोति दीक्षा रविः ॥ २१६ ॥ कर्माविपेन सहित विकमेशो वि धिर्नलः ॥ नीचराशिविमूढस्थो योगो भिक्षाशनात्प्रभुः ॥ २१७ ॥ पष्टाष्टमव्यये भानू रंध्रेशे भाग्यसंयुते ॥ व्ययेशे लग्नराशिस्थ ष- ठांश स्थिते ॥ २१८॥ जातस्य जननात्पूर्व जनकस्य सृ तिर्भवेत् || रंध्रस्थानगते सूर्ये रंध्रेशे भाग्यनायक ॥ २३९ ॥ जा- तस्य प्रथमान्दे तु पितुर्मरणमादिशेत् ॥ व्ययेशे माग्यराशिस्थे नीचांशे भाग्यनायके ।। २२० ॥ तृतीये षोडशे वर्षे जनकस्य भू. तिर्भवेत् ॥ लमेशे नाशराशिस्थे रंध्रेशे भानुसंयुते ॥ २२१ ॥ द्वि- तीये द्वादशे वर्षे पितुर्मरणमादिशेत् ॥ भाग्याङ्गंधगते राही मा- याद्भाग्यगते खौ ॥ २२२ ।। षोडशेऽष्टादशे वर्षे जनकस्य मृति भवेत् || भाग्याघ्रगते राही भाग्याद्भाग्यगते खो ॥ २२३ ॥ ग़- हुणा सहिते सूर्ये चंद्राद्भाग्यगते शनौ ॥ २२४॥ सप्तमैकानविंशा- ब्दे तातस्य मरणं ध्रुवम् ॥ २२५६ ॥ भाग्येशे व्ययराशिस्थे व्ययेशे भाग्यर शेगे ॥ चतुश्चत्वास्त्रिषांव पितुर्मरणमा दिशेत् ॥ २२६ ॥ व्यंशे च स्थिते चंद्रे लशे रंघसंयुते ॥ पंचत्रिंशैकचत्वारित्वस- रे पिटनाशनम् ॥ २२७॥ पितृस्थानाधिपे सूर्ये मंदर्भौमसमन्ति- • ते ॥ पंचाशद्वत्सरे प्राप्ते जनकस्य मृतिर्भवेत्॥२२८॥ भाग्यात्स - समगे सूर्ये भ्रातृसतमगस्तमः ॥ षष्ठभे पंचविंशाब्दे पितुर्मरण- मादिशेत् ॥ २२९ ॥ रंध्रजामित्रगे भंदे मंदाज्जामित्रगे रखो । त्रिंशेकविंशे षडिशे जनकस्य मृतिर्भवेत् ॥ २३० ॥ भाग्येशे नो चराशिस्थे तदीशे भाग्यराशिंगे ॥ षड्विंशगे त्रयस्त्रिंशे पितुर्मर- णमादिशेत् || २३१ || व्यंशकस्थिते चंद्रे लभेशे रैघसंयुते में पंचत्रिंशेक चत्वारिवत्सरे पितॄनाशनम् ॥२३२ ॥ पितृस्थानाधि पे सूर्ये चंद्रभौमसमन्विते ॥ पंचाशद्वत्सरे प्राप्ते जनकस्य मृति-