पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महत्याराशरहोयसारणः ..... भवेत् ।। २३३ ।। परमोश्चाशगे शुके भाग्येशेनसमन्विते । माट- स्थाने शनियुते बहुभाग्याधिषो भवेत् ॥ २२४॥ गुरुणा संयुते भाग्ये तदीशे केंद्रराशि ॥ विंशद्वर्षात्परं चैव बहुभाग्य विनि- दिशेत् ॥ २३५ ॥ परमोच्चांगे सौम्ये माग्येशे भाग्यराशिगे। षत्रिंशाच परं चैव बहुभाग्यं विनिर्दिशेत् ॥ २३६ । कोशे भाग्यराशिस्थे भाग्येशे लमसंयुते ॥ गुरुग्णध संयुत्ते द्यूने धनवाहनलाभत् ॥ २३७ । भाग्यानाम्यगतो राहुर्भा- ग्यस्थे निधनं गते ॥ भाग्येशे नरराशिस्थे भाग्यहीनो भवेन्नरः ।। २३८ । भाग्यस्थानगते मंदे शशिनाचसमन्विते ॥ लझेशे नीचराशिस्थे भिक्षाशी च नरो भवेत् ॥ २३९ ॥ . अथ दशमभावफलम् । कर्माधिपो वलोनश्चेत्कर्मवैकल्यमादिशेत् ॥ सहिः केंद्रत्रिकी- णस्थो ज्योतिष्टोमादियागकृत् ॥ २४० ॥ अत्रायुषश्चितनं न कार्य स्यात्कर्मणस्तथा ॥ शत्रुनीचगृहं त्यक्त्वा षष्टाष्टमगृह तथा ।। २४१ ।। दशमे पापसंयुक्ते लभे पापसमन्विते । दुष्कृति लभ- ते मर्त्यः स्वजनानां विदूषकः ॥ २४२॥ कर्मेशे नाशराशिस्थे कर्मेशे राहुसंयुते ॥ जनद्वेषी महामूर्खो दुष्कृतिं लभते नरः। कमैशे यूनराशिस्थे मंदभौमे समन्विते ॥ २४३ ॥ द्यूनेशे पापसंयुक्ते शि- श्रीदर्परायणः ॥ तुंगराशि समाश्रित्य कर्मेशे गुरुसंयुते ॥ २४४ ॥ भाग्येशे कर्मराशिस्थे मार्नेश्वर्यप्रतापवान् ॥ लभेशे कर्मराशिस्थे कर्मेशे लग्नसंयुते॥२४५॥तावुभौ केंद्रगौ वापि सुखजीवनभाग भ वेत् ॥ कर्मेशे वलसंयुक्ते मानें गुरुसमन्विते ॥२४६॥ वार सौख्यादिलमते मात्र संशयः ॥ लामस्थानगते सूर्ये राहुभीमसम- विते ॥ २४७ ॥ रविपुत्रेण संयुक्त कर्मता भवेन्नरः ॥ माने च