पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

य भागीरथीलफल मेरः ॥ माने म सपोगं प्रवदंति तस्य ॥२४॥ माने जाते ते ॥ स्वोश्चराशिगते चंद्रे सम्मानार्थ भराशिस्थ लाभेशे लग्नसंस्थिते ॥२४९॥ लिवान् स नरो भवेत् ॥ केंद्र त्रिकोणने क ॥ २५० ।। गुरुणा सहिते दृष्टे सकर्मस-. अभावस्थे लग्नेशेन समन्विते ॥ २५ ॥ कर्मनिरतो भवेत् ॥ कर्मस्थानगते मंदे ५२॥ कर्माशे पापसंयुक्त कर्महीनों भ शिस्थे रंध्रेशे कर्मसंस्थिते ॥ पापग्रहेण वेित् ॥ २५३ ॥ कर्मेशे नीचराशिस्थे क संस्थेचकर्मीत्कर्मस्थिते पापे कर्मवेंकल्यमादिशेत् ॥ ॥ कर्मस्थानगते चंद्रे तदीशे तत्रिकोणगे ॥ २५४ । लमेशे केंद्र- भावस्थे सत्कीर्तिसहितो भवेत् || लाभेशे कर्मभावस्थे कर्मेशे बलसंयुते ॥२५५ ॥ देवेंद्रगुरुणा दृष्टे सत्कीर्तिसहितां भवेत् ॥ कर्म- स्थानाधिषे भारये लग्नेशे कर्मसंयुते ॥ लनात्पंचमगे चंद्रे ख्या- तिकीतिर्विनिर्दिशेत् ।। २५६ ॥ अथैकादशभावफलम् । अर चान हितो नीचर वेनः' संयुक्ते लाभाधिपो यदा लाभे तिष्ठेत्केंद्र त्रिकोणयोः ॥ बहुलाभ तथा कुर्बादुश्वसूर्यांशगोऽपि वा ॥ २५७ ॥ लाभेशे धनराशिस्थ *- नेशे कंक्सस्थिते ॥ भुरुणा सहित भावे गुरुलाभं विनिर्दिशत् १॥ २५८ ॥ षट्त्रिंशे वल्सरे प्राप्ते सहस्रयनिष्कमाक 21 ि कोमागे मावे माथे शुभसमन्विते ॥ चत्वारिंशे तु संत्राने सहसा च निष्कमाइ ॥ २६९ । काभस्थाने गुरुयुते बने चंद्रसमणि