पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ते ॥ भाग्यस्थानगते शुके पट्सहस्राधियों भाष लाभगे जीवे गुरुचंद्रेण संयुते ॥ घ भरतः ॥२६१ ॥ लाभेशे ल संयुते ॥ त्रयस्त्रिंशे तु संप्राप्ते सहखनिष्क धनेशे लाभराशिस्थे तदीशे धनराशिगे। भाग्य समादिशेत् || २६३ ॥ वैयेंशे लाभ दसंस्थिते ॥ भ्रातृभावान प्राप्तिर्दिव्या

  • लाभे पापे च व्यये पापयुक्त दृष्टे पापे

कामे लाभविघ्ने निरर्थ सौम्यार्थ यो वी SIT श्रमा- अथ द्वादशभावफ चंद्रो व्ययाधिपो धर्मलाभमंत्रेषु सिं जांझे वा लाभधर्मात्मजांशके ॥ २६६ ॥ दिव्यागारादिषयको • दिव्यगंधैकभोगवान् । परार्थरमणी दिव्यवस्खमाल्यादिभूषणः ॥ २६७ । परार्थ्यसंयुतो वित्तो दिनानि नयति प्रभुः ॥ एवं स्व- शत्रुनीचांशे अष्टांशे वाष्टमे रिपो ॥ २६८ ॥ संस्थितः करते. जातं कांतासुखविवर्जितम् ॥ व्ययाधिक्यपरिकांतं दिव्यभोग- निराकृतम् ॥ २६९ ॥ स हि केंद्रत्रिकोणस्थ: स्वस्त्रियालंकृतः स्त्र- यम् ॥ एवं भ्रान्त्रादिभावेषु तत्तत्सर्वं विचारयेत् ॥ २७० ॥ लमस्य पूर्वाई १० | ११ | १२ | १ | २ |३| गता न भोगाः फलं प्रदे- स्त्वपरीक्षकं ते ॥ पराई ४।५।६।७।८।९ | षट्कोपमता परोक्ष फलं चढ़तीति बुधाः पुराणाः ॥ २७१ ॥ व्ययस्थानगतो राहुरविसंयुतः ॥ तदीशेनार्कसंयुक्ते नरके पतन भवेत २७ व्ययस्थानगते सौम्पे तदीशे स्वोचराशिगे ॥ शुभयुक्चे परोक्षः स्यान संशयः ॥ २७३ ॥ व्ययेशे पापसंयुक्त व्यये 3