पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राशि अथ कारकांशे नवमभावफलमाह 1. ••कारकांशे च नवमे शुभखेटयुतेक्षिते ॥ सत्यवादी गुरो भक्तः स्वधर्मनिरतो भवेत् ॥५२॥ कारकांशे च नवमे पापग्रहयुतेक्षिते ॥ स्वधर्मनिरतो बाल्ये मिथ्यावादी भवेदिजः ॥ ५३॥ कारकांशे व नवमे शनिराहुयुतेक्षिते ॥ गुरुद्रोही भवेद्वित्र शास्त्रेषु विभुखो नरः ॥ ५४ ॥ कारकांशे च नबमे गुरुभानुयुतेक्षिते ॥ तदाऽपि च गुरुद्रोही गुरुवाक्यं न मन्यते ॥ ५५ ॥ कारकांशे च नवमे भृगु- भौमयुतेक्षिते ॥ षड्वर्गाधिकयोगे च मरणं पारदारिकः ॥ ५६ ।। कारकांशे च नवमे शतयुक्तेक्षिते द्विज ॥ परस्त्रीसंगमाहालो बंधको भवति ध्रुवम् ॥ ५७ ॥ कारकांशे च नवमे गुरुयुक्तेक्षिते द्विज ॥ स्त्रीलोलुपो भवेद्वालो विषयी नैव जायते ॥ ५८ ॥ 1 अथ कारकांशे सप्तम भावफलमाह | कारकांशे च द्यूनस्थे गुरुचंद्र द्विज ॥ सुंदरी गेहिनी तस्य पतिभक्तिपरायणा ॥ ५९॥ राहुणा विहला बाला जायते चांगना हिज ॥ शनिना च वयोधिक्या रोगिणी वा तपस्विनी ॥६० ॥ भौमेनविकलांगी च तथा कांताद्यलक्षणा ॥ रविणास्वकुलेगुप्ता आसना परवेश्मनि ॥ ६१ ॥ बुधे कलाक्ती ज्ञेया कलाभिज्ञा प्रजा- यते ॥ शुक्रेण तहज्ज्ञेया च निर्विशंकं द्विजोत्तम ॥ ६२ ॥ G अथ कारकांशे तृतीयभावफलमाह | कारकांश तृतीयेच पापखेटक्षिते ॥ स शूरों जायते वालो वीर्यवान्बहुविक्रमी ||६३॥ कारकांशे तृतीयेपि शुभखेटयुतेक्षिते ॥ जायते तत्त्वहृदयः कातरोऽपि विशेषतः ॥ ६४ ॥ कारकांशे वृती- ये व षष्ठे पाफ्युतेक्षिते ॥ कृषिकर्मरतो नित्यं जायते च न सं- शयः ॥६५॥ -: