पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'तिमा डिज || ३७१) कारकारी स्थिते केली नगुणा व समीक्षित | ते वा आयते विप्र क्रियाकमैसमन्वितः ॥३८॥ कारका स्थित देती शनिसौम्यनिरीक्षित | बलवीर्येण रहितो जायते सोऽपि मां- नवः ।। ३९ ।। सकेतो कारकांशे च बुवशुनरीक्षित में जायते ग्रौनियुक्तिको दासीपुत्रोऽथ वा भवेत् ॥ ४० ॥ सकेली कारकांच अन्यग्रहनिरीक्षिते । शनिदृष्टिविहीने चे सत्याचरहितो भवेत ॥ ४१ ॥ कारकांश यदा विप्रभृगुभास्करवीक्षिते ॥ राजप्रेष्यो भाजायते नात्र संशयः ॥ ४२ ॥ अथ कारकांशदशमफलमाह । दशमे कारकांशे च बुधेन समचीक्षित व्यापारे बहुलाभश्च म हत्कर्मविचक्षणः ॥४३॥ कारकांशे च दशमें रविणा च येते यदि गुरुदृष्टे तथा विप्र जायते योगकारकः ॥ ४४ ॥ कारकांशे च दशमे शुभखेटनिरीक्षिते ॥ स्थिरचित्तोमवेहालो गंभीगे बहुवीर्यवान् ४५ अथ कारकांशे चतुर्थस्थानफलं । पाताले कारकांशे च शशिशुऋयुतेक्षिते ॥ प्रासादवान् भवे- शको विचित्रहर्म्यवान्दिज ॥ ४६ ॥ कारकांशे च पाताले तुंग कोपि संस्थितः ॥ हर्म्यमंदिरसंयुक्तो ह्यत्युच्चो बहुदीप्तिमान् ॥ कारकांशे च पाताले शनिराहुयुतेक्षिते ॥ विच्छाटनपट्टीयुक् जायते मंदिरं द्विज ॥४८ कारकांशे च पाताले कुजकेतुशन | शिते । ऐष्टिकं मंदिरं तस्यजायते नात्र संशयः॥१९॥ कारकांशे व पाताले मुरुयुक्तनिरीक्षिते ऐष्टिकं मंदिरं तस्य जायते नात्र संशयः ॥५०॥ कारकांश च पाताले गुरुयुक्तनिरीक्षिते ॥ कणवेष्टितसंयुकं जायते वस्य मंदिरम् ॥ ५१