पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फलं प्रवक्ष्यामि शृणु स्वं डिजसत्तम ॥ २१ ॥ कारकांशे यदा सूर्यस्तिष्ठति द्विजवीर्बयु ॥ आदावते पुमान्सोऽपि राजका- र्येषु तत्परः ॥ २२ ॥ कारकांशे तु पूर्णेन्दुदैत्याचार्येण वीक्षितः ।। शतभोगी भवेत्सोऽथ विद्याजीवी भवेंडिजः ॥ २३ ॥ कारकांशे यदा भौमे बलाढ्येन युतेक्षिते ॥ रसवादी कुंतधारी बडिकज्जी- वनं भवेत् ॥ २४ ॥ कारकांशे यदा सौम्ये तिष्ठत्येव बलाढ्यकः || शिल्पको व्यवहारी च वणिकृत्यपरो द्विज ॥२५ । कारकांशे गुरो विप्र कर्मनिष्ठापरो भवेत् ॥ सर्वशास्त्राधिकारी च विख्यातः क्षितिमंडले ॥२६॥ कारकांशे यदा शुक्रे राजमानी सदा भवेत् ।। सर्दिद्रियः शताब्दायुः कथनीय द्विजोत्तम ॥ २७ ॥ कारकांशे यदा सौरिमृत्युलोके प्रसिद्धिवान् ॥ महतां कर्मणां वृत्तिः क्षिति- पालेन पूजितः ॥ २८ ॥ कारकांशे यदा राहुर्धनुर्धारी प्रजायते ॥ जांगल्यलोहयंत्रादिकारकचौरसंगमी ॥ २९ ॥ कारकांशे य दा केतुस्तिष्ठति द्विजसत्तम ॥ व्यवहारी गजादीनामुशंति परख- व्यके ॥ ३० ॥ कारकांशे यदा विप्र संस्थित रविसेंहिको । स- पांगीतिर्भवेन्मृत्युः शुभदृष्ट्या निवर्तते ॥ ३१ ॥ कारकांशे भानु- तमौ शुभषड्वर्गसंयुतौ ॥ विषवैद्यो भवेन्नूनं विषहर्ता विचक्षणः ॥ ३२ ॥ भौमेक्षिते कारकांशे भानुस्वर्भानुसंयुते ॥ अन्यग्रहा न पश्यति स्ववेश्मपरदाहकः ॥ ३३॥ यदि सौम्येक्षिते विप्र ह्य- • विदो नैव जायते ॥ पापक्षं च गुरौ दृष्टे समीपग्रहदाहकः ॥३४॥ · सगुलिके कारकांशे पूर्णेन्दुवक्षिते द्विज ॥ सति चौरैनीतवनः स्वयं चोरोज्य वा भवेत् ॥ ३५ ॥ सगुलिके कारकांशे अन्यग्रहयु- लेक्षित ॥ बुघदृष्टियुते वापि अंडहडिः प्रजायते ॥ ३६॥ कारक- को केतृयुके पापग्रहनिरीक्षिते ॥ श्रोत्रच्छेदो भवेन्नूनं कर्णरोगा-