पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखणणे कारका ९ व पदात् ॥ ५ ॥ शुभे चतुष्पदात्सिद्धिप्रति तत्वं डिजोत- हम् ॥ युग्मकारकांशके खेटे गंडवादिरोगसंभवः ॥६॥ व जला दुःख जलभीतिर्न संशयः ॥ कुष्ठादिरोगसंभूतिः शुभे 'फलविपर्ययः ॥ ७ ॥ सिंहांश कारके खेटे तिष्ठत्येव द्विजोत्तम ॥ शुनकादिभयं दद्याच्छु सिद्धिप्रदायकः ॥ ८ ॥ कन्यायां कारकों- शेच तिष्ठत्येव यदा ग्रहः ॥ मृत्युवत्कंडुरोगार्ति वन्हिदोषेण दुःखभाक् ॥ ९ ॥ तुलाख्य कारकांशे च व्यापारेषु रतोऽविकः ॥ ऋवियकर्ता च यदि आतोनृपालये ॥१०॥ वृश्चिके कारकांशे च सर्पादिभयकारकः ॥ मातुः पयोधरे पीडा जायते द्विजसत्त- ... म ॥ ११ ॥ धनुर्धरकारकांशे वाहनाद्वयमादिशेत् ॥ उच्चाप्रप तनं वापि कोपि वस्तुसमन्वितः ॥ १२ ॥ नककारकांशे विप्र सि दिर्जलचरादयः ॥ शंखमुक्तप्रवालादि मत्स्यखेचरदेवताः ॥ १३ ॥ कुंभारख्यकारकोशे च तडागादीनि कारयेत् ॥ कीर्तिमान्धर्मवा- न्सोपि ज्ञायते हिजसत्तम ॥ १४ ॥ पश्यति कंडुरोगादि भवताह न संशयः ॥ मीने च कारकांशेषु सायुज्यमुक्तिभाग्भवेत् ॥ १५ ॥ अंथ कारकांशग्रहाणां फलमाह. शुभराशौ शुभांशे वा कारके धनवान्भवेत् । तदंशकेंद्वेषु शुभो नूनं राजा प्रजायते ॥ १६ ॥ कारके शुभराज्यंशे लमांशस्थे शुभग्रहे । उपग्रहस्य यश्चांत्ये स्वोच्चस्वक्षं शुभगे पाप- ग्योगरहिते कैवल्य तस्य निर्दिशेत मिश्र मिश्र विज्ञानीयाद्विपरी- ते विपर्ययम् ॥१८चंद्रभृगुवारवर्गस्थे कार के पारदारिक आदृफ्तौं- ●व्यंशकगते तस्मिन्वाणिज्यवान्भवेत् ।।१९।। मेषसिंहांशके तस्मि- न्यूयाम्मूषकदंशकः || कारके कामुकांशस्थे वाहनात्मतनं भवेत् ॥ २० ॥ अथैक; बारकोशेषु व्यादिस्तिष्ठति अहः ॥ तेषां