पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 वृहत्याराशरहोरासारांश पत्रमित्रांदोलनादिकारको गुरुः ॥ ४४ ॥ कलत्रकार्मुकसुखगीत- शास्त्रकाव्यपुष्पसुकुमारथचनाभरणरजतयानगर्वलोकमौक्तिक विभवकविता रसादिकारकः शुक्रः ॥ ४५ ॥ महिषहयगजतैलव- शृंगार प्रयासर्व राज्यदायुधगृहयुद्धसंचारशूद्रनीलमणिवि- प्रकेशशल्यशूलरोगदासदासीजनायुष्यकारकः शनिः ॥ ४६ ॥ प्रयाणसमयसर्परात्रि सकलसुप्तार्थतकारको राहुः ॥४७॥ व्रणरो- गचर्मातिशूलस्फुटक्षुधार्तिकारकः केतुः ॥४८॥इति श्रीबृहत्पाराश रहपूर्व खंडसारांशेकारकाव्यायकथनं नाम अष्टमोऽध्यायः॥८॥ अथ कारकांशोदाहरणम्, इ. कारक शकुंडली. | अत्र तु आत्मकारको भृगुः । स च तुला नवमां- शः अतएव तुलालग्रस्थापितसर्वे ग्रहाः यथायथा न- वमांशस्थितास्तत्र तत्र स्थापितः । कारकग्रहाः स्युः नं.मं.. वू. शु. श. रा. 3 ७ $ 4 १२ ३ अथ कारकांशग्रह फलमाह. अधुना संप्रवक्ष्यामि कारकस्याविपान् ग्रहान् ॥ योगसंबंध- मात्रेण यथावद्रदतो मम ॥ १ ॥ स्वांशकारककुंडल्यांनवमांशा- वियोऽथवा ॥ यस्मिन्नाशौ स्थितो विप्न तद्रांशिफलमुच्यते ॥ २ ॥ मेषादिमीनपर्यन्त सर्वेषां फलमादिशेत् ॥ यथावद्भाषितं शूटिं प्रोक्तं यदुद्रयामले ॥ ३ ॥ अजांशकारकांशेषु तिष्ठेति च यदा यहाः ॥ तथा मूषकमार्जारौ दुःखदो भयकारकों ॥ ४ ॥ सुयोगे च यदा वित्र मार्जारादिप्रसिद्धिदौ ॥ वृषे कारकांशके च भयार्ती