पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे चाहे आत्मा कारकमेव च ॥ ३४ ॥ धनभाव विजानीपादारकार कमेव च || एकादश ज्यीये तु कमिष्ठकः ॥ ३५ ॥ सुते सुतं विजानीयात्तथा सप्तमभावतः ॥ सुतस्थाने ब्रइस्तिष्ठेत्सांगि कारक उच्यते ॥ ३६॥ सूर्यो १ गुरु: २ कुजः ३ सोमी ४ गुरु५ भौंमः ६ सितः ७ शनिः ८॥ गुरु ९ चंद्रसुतो १० जीवो ११ मंदस्य १२ भावकारकाः ॥ ३७॥ पुनस्तन्वादयो भावाः स्थाप्या- स्तेषां शुभाशुभम् ॥ लाभं तृतीय रंघं च शत्रुस्वस्त्रीव्ययं तथा ॥ एषां योगेन यो भावस्तन्नाशं प्राप्नुयाध्रुवम् ॥ ३८ ॥ चला राशयो भद्राः केंद्रकोणशुभावहाः ॥ तेषां संयोगमात्रेण शुभो पि शुभो भवेत् ॥ ३९ ॥ चरकारकग्रहाः स्युः । सर्वग्रहेभ्योधिकांशादिनात्मकारकस्तुत्क्रमेण ज्ञेयः । आत्मामात्यआर्ट- मातृपुत्रज्ञातिदारा इत्यादिचरकारकग्रहाः स्युः | ऋ | बृहस्पति चरकारकग्राणां चक्रम्. शनिः चंद्रमा मंगल सूर्य असत्यका धातृकारक | मातृकारक | पुत्रकारक हानिकारक दाख रक्क महो सरकारक अथ सूर्यादिग्रहकारकमाइ. राज्यविद्रुमरक्तवस्त्रमाणिक्यराजवनपर्वतक्षेत्रपितृकारको २- विः ॥ ४० ॥ मातृमनःपुष्टिगंवरसेक्षुगोधूमक्षारकद्विजशक्तिक • सस्परजतादिकारक चंद्रः ॥ ४१ ॥ सत्वसमभूमिपुत्रशीलनो- यरोगब्रह्मश्रादपराक्रमाशिसाहसराजशनुकारकः कुजः ॥ ४२ ॥ ज्योतिर्विद्यामातुलगणितकार्यन र्तनवैधहासभी श्रीशिल्पविद्यादि- करकोच ॥ ४३ ॥ स्वकर्मयजनदेवशाह्मणवा