पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यौ यही हो जायेतायस्य जन्मनि ॥ स्वकारकं विना विनं लुप्यति घाय्यकारकः ॥ १९ ॥ तत्कारको लुप्यति चेदन्यन्नेवास्ति कारकम् ॥ कारकाणां स्थिराणां च मध्ये संचिंतयेद्विज ॥ २० ॥ अधुना संप्रवक्ष्यामि खेटान् कारकसंज्ञकान् ॥ यस्य जन्मनि भा- वानां यथास्थाने च वै द्विज ॥ २१ ॥ स्वर्क्षे तुंगे च मित्रों कंटके संस्थिता ग्रहाः ॥ अन्योन्यकारका विप्र कर्मगास्तु विशेषतः॥२२॥ समे सुखे तथा लाभे ग्रहभाववशे न च भवंति कार का विप्र विशे- येण न भैरवों ॥ २३ ॥ स्वमित्रर्वोच्चगे हेतुरन्योऽस्य यदिकमैग: • ॥ स सुहृदुणसंपन्नः सो पि कारक एव वे ॥ २४ ॥ नीचान्वये यस्य जन्म बभूवद्विजसत्तम ॥ पतंति कारकं लग्ने प्रधानं च न वाप्नुया- तू ॥ २५ ॥ राज्ञां कुले समुत्पन्नो राजा भवति निश्चितम् ॥ एवं कुल्ानुसारेण कारकाणां फलं भवेत् ॥ २६ ॥ अधुना संप्रवक्ष्यामि स्थराणि कारकाणि च ॥ सूर्यादीनां अहाणां च वीर्यवान् कारको भवेत् ॥ २७ ॥ वीर्यवान् जायते विप्र जन्मानि रविशुक्रयोः ॥ स पितृकारको ज्ञेयो निर्विशंकं हिजोसम ॥ २८ ॥ चंद्रारयोश्च चल- दानू मातृकारक उच्यते ॥ भीमदयं विशेषेण भगिनी दारभ्रातृको ।। २९ ।। बुवान्मातुलतो ज्ञेयो मातृतुल्यानपि हिज॥ गुरुणाञ्च विज्ञेयाः पुत्रस्वामिपितामहाः ॥ ३० ॥ स्वभार्यामातृपितरों तथा मातामही डिज ॥ भृगुद्वारा विजानीयादेतेषां शुक्रकारकः ॥३१ ।। अर्चम्मः पुष्यभे तात इंदोर्माता च तुर्यतः ॥ कुजात्तृतीयतो आता मातुलो रिपृभादुधात् ॥ ३२ ॥ देवेञ्यात्पंचमात्पुत्रो दैत्येज्यादधून मायः ॥ मंदादृष्टमती मृत्युस्तातादीनां विचिन्तयेत् ॥ ३३ ॥ अथ भावकारकमाह. 'अधुना संप्रवक्ष्यामि विशेष भावकारकानू ॥ जनुलेमं व.वि. ✓