पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे फरमाय कारकेन्द्रोऽपि स ज्ञेय आत्मा कारक उच्यते ॥ ३ अंशसाम्यम- हो यत्र कलाधिक्यं च पश्यति ॥ कलासाम्बे पलाधिक्यमात्मा कारक ईर्यते ॥४॥ तत्र राशिकलाधिक्ये नैव ग्राह्यः प्रधानकः ॥ अंशाधिक्ये कारकः स्यादल्पभागोतकारकः ॥ ५ ॥ मध्यांशो • मध्यखेट: स्यादुपखेटः स एव हि ॥ अयोञ्वः कारका यावर णि सप्तकारकाः ॥ ६॥ तेषां मध्ये प्रधानं तु आन्म कारक उच्यते ॥ जातकराट् स विज्ञेयः सर्वेषां मुख्यकारकः ॥ ७ ॥ यथा भूमी प्र सिद्धोऽस्ति नराणां क्षितिपालकः ॥ सर्ववार्ताधिकारी च वधकृन्मो क्षकृतथा ॥ ८ ॥ पुत्रामात्यप्रजानां तु तत्तदोषगुणैस्तथा ॥ बंधक न्मोक्षकद्विप्र तथा सन्मानकारकः ॥ ९ ॥ तथैव कारको राजन् ग्रहाणां फलकारकः ॥ आत्मेत्यादिफलं तत्तं चान्यथास्थापयेहि- ज ॥ १० ॥ यथा राजाज्ञया विप्र पुत्रामात्यादयोऽपि च ॥ समर्था- लोककार्येषु तथैवान्योपकारकः ॥ ११ ॥ कारकराजवश्येन फलदा तान्यकारकः ॥ यथा राजनि क्रुहे च सर्वेऽमात्यादयो डिज ॥१२॥ स्वजनानां कार्यकर्तुमसमर्था भवंति हि ॥ स्निग्धे भृषे अमात्यादिः स्वशत्रूणांद्विजोत्तम ॥ १३ ॥ अकार्य कर्तुं न शक्तस्तथैवान्योऽप- कारकः ॥ आत्मकारकवश्येन अमात्यादिफलं ददुः ॥ १४ ॥ इत्या- त्मकारकः ॥ आत्मकारकखेटेन न्यूनभागो हि तद्ब्रहः॥ अमात्यसंज्ञा तस्बे व ज्ञायते द्विजसत्तम ॥ १५ ॥ अमात्यन्यूनत्राता च भ्रातृन्यूनं च मातृकम् ॥ मातृकारक खेटेन न्यूनभागो हि यो अहः ॥ १६॥ सपुत्रकारको ज्ञेयस्तदीनो ज्ञातिकारकः ॥ ज्ञातिकारकस्वेटेन ही- नभागो हि यो ग्रहः ॥ १७ ॥ दारकारकविज्ञेयो निर्विशकं हिज्जो- नमः || चरायकारकाः सप्त ब्रह्मणा चोदिताः पुरा ॥१८ अंशसा