पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पारारासारांश: अथाग्रेऽर्मलाफलमाह • पदेल सप्तमे वा निराभासार्गला द्विज ॥ निर्बंन्धा चार्गला सत्र दिष्ट्या भाग्यं भवेन्नरः ॥ २२ ॥ अर्गला प्रतिबंधं च प्रथ- मब्रिर्विचिंतयेत् ॥ धनधान्यपुत्रपशुढाराबंधुकुलैर्युतः ॥ २३ ॥ शरीरारोग्यमैश्वर्यभृत्य वाहनसंयुतः ॥ हरभक्तः सुधर्मज्ञो दिष्ट्या भाग्यस्यलक्षणम् ॥ २४ ॥ शुभग्रहार्गला विप्र बहुद्रध्यप्रदाय - कः ॥ पापेन स्वल्पवित्तः स्यान्निर्विशंकं द्विजोत्तम् ॥ २५ ॥ उभ- यार्गलाभवेत्तत्र कदाचिहनवान् भवेत. ॥ कदाचिद्वित्तचिंतार्ति जोयते द्विजसत्तम ॥ २३ ॥ यत्र जन्मनि सोऽपि स्याच्छुभदृष्टं शुभागला ॥ तेन दृष्टेक्षिते लमे प्राबल्याद्योगकल्पने ।। २७ ।। यदि पश्येद्रग्रहस्तत्र विपरीतार्गलस्थितः ॥ प्रथमां तु विजानी- याद्विपरीतार्गलां द्विज ॥ २८ ॥ लग्नसममयोगेन भाग्ययोग चिचिंतयेत् ॥ भाग्य प्रबलता ज्ञेया लग्नसप्तशुभार्गला ॥ २९ ॥ शुभार्गले स्ववृद्धिः स्यात्पापे स्वल्पधनं बढ़ेत् ॥ उभयार्गले तु तत्रैव क्वचिवृद्धिः कचित् क्षयम् ॥ ३० ॥ तत्तद्राशिदशायांतु अर्गला फलसिहयें || शुभो वाऽध्यशुभोवाऽपि हार्गलाफलदाय- कः ॥ ३१ ॥ इति श्रीबृहत्पाराशरहोरापूर्वखंडसारांशे अर्गलाफ- टकथनं नाम सप्तमोऽध्यायः ॥ ७ ॥ PA कारकाध्यायः ८ अथाग्रे संप्रवक्ष्यामि ग्रहाणां कारकान् हिज ॥ आत्मादि- कारकान् सप्त यथावत् कथयामि ते ॥ १ ॥ रव्यादिशनिप- यता भवति सप्तकारकाः ॥ अझैः साम्यों ग्रहीं ह्रौ च राहूं- तानूगणचंद्विज ॥ २ ॥ ख्यादि पंगु पर्यंतमंशाधिकग्रहोऽपि चेत् ॥