पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डेलाप ७ तु यंदा विप्र बहुपापयुते यदि ॥६॥ बहुपपातृतीयस्थापायषहूजर्ग- योगतः ॥षापार्जितः पायदृष्टषा संयुक्तार्गलकारकः॥ आवृतीय शुभ- संबंधे शुभक्षेत्रे शुभेक्षिते ॥ शुभवर्गे च षटुर्गे विज्ञेयं कुर्यमंग- ला ॥ ८ ॥ तुर्यवित्तैकादशे च पापयुम्बा शुभोऽपि वा ॥ उमयो.. त्रसंबंधे अर्गलाकारयेद्विज ॥ ९ ॥ तृतीये बहुपापस्थे बहुयुक्ता- गेला भवेत् । निर्वाधिका तु सा ज्ञेया निर्विशंक द्विजोत्तम||१०|| एकेन द्वितयेनापि अगला या भवेदिज ॥ सार्गला नैव विज्ञेया बहुपापयुतिं विना ॥ ११ ॥ चतुर्थ धनलाभस्था शुभपापकतार्ग- ला ॥ तस्यापि बाधकाः खेटा व्योमरिष्फतृतीयगाः ॥ १२॥ क्र मैण ज्ञायते विप्र चतुर्थ व्योमबाधकम् ॥ धने च व्ययमावेन भयं ज्ञेयं तृतीयकम् ॥१३॥ निर्वाधका च फलदा न दातव्या स बाधका ॥ चिंतनीयं प्रयत्नेन तत्फलं द्विजपुंगव ॥ १४ ॥ अर्गला या बाघकानां बाधकान् कथयेऽधुना ॥ नूनं सा विथला खेटर ज्ञायते गणकैस्तदा ॥ १५ ॥ वित्तलाभचतुर्थानां यः पश्यति शु- भार्गलाम् ॥ व्ययभ्रातृनभस्थाच्चेद्विपरीताऽर्गला द्विज ॥ १६ ॥ पुनर्योगार्गलं ज्ञेयं त्रिकोणे पूर्ववद्विज ॥ पंचमे चार्गलास्थानं न वमस्तद्विरोधकः ।।१७आविपरीतेन केतुश्व नवमेऽर्गलकारकः॥पंच- मस्थस्तद्विरोधो ज्ञायते गणकैद्विज ॥ १८ ॥ क्रमेण पंचमे केतुः प्रकरोत्यर्गलां द्विज ॥ नवमस्थस्तद्विरोधो लनार्मलमिदं विदुः ॥ १९ ॥ राइयर्गलं च खेटानां चिंतयेद्विविधार्गलम् ॥ य स्या वस्या दशा प्राप्ता तस्यां तस्यां फलं भवेत् ॥ २० यत्र रा शिस्थितः खेटस्तस्य पाकांतरे दशा ॥ स काले फल वाच्यं निविशंक द्विजोसम ॥ २१ ॥