पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ७६ ॥ सुखभा च कियोपेतस्त्वपचारदयाम्वितः ॥ पंचमस्थे प्राणपदे सर्वकामसमन्वितः ॥ ७७ ॥ शत्रुवस्तीक्ष्णो मंदा मिर्निर्दयः खलः ॥ षष्ठे प्राणेल्परोगश्च वित्तपोल्पायुरेव च ॥ ७८ ॥ ईर्षालः सततं कामी तीनरौद्रवपुर्नरः ॥ सप्तमस्थे प्रा- णपदे दुराराध्यः कुबुद्धिमान् ॥ ७९ ॥ रोगसंतापितांगश्च प्राण- पष्ट सति ॥ पीडितेः पार्थिवैर्दुः खेर्भृत्यधुसुतोद्भवैः ॥ ८० ॥ पुत्रवान् धनसंपन्नः सुभगः प्रियदर्शनः ॥ प्राणे धर्मस्थिते भृ- त्यः सवाष्टो विचक्षणः ॥ ८१ || वीर्यवान्मतिमानूदक्षो नृप- कार्येषु कोविदः ॥ दशमे वै प्राणपदे देवार्चनपरायणः ॥ ८२ || विख्यातो गुणवान् प्राझो भोगी धनसमन्वितः ॥ लाभस्थान- स्थिते प्राणे गौरांगो मानवत्सलः ॥ ८३ ॥ क्षुद्रो दुष्टस्तुहीनांगो विद्वेषी द्विजबंधुषु ॥ व्यये प्राणे नेत्ररोगी काणो वा जायते नरः ॥ ८६४ ॥ इति श्रीबृहत्पाराशरहारा पूर्वखंडसारांशे धूमादिगुलिक आणपदफलनिरूपणं नाम षष्ठोऽध्यायः ॥ ६ ॥ ६ ॥ ६ ॥ पराशर उवाच । अथातः संप्रवक्ष्यामि अर्गलाफलमुत्तमम् ॥ यस्य विज्ञान- मात्रेण ग्रहाणां च फलं वदेत् ॥ १ ॥ चतुर्थ द्वितीये लाभे विद्यमा नमहार्गला ॥ तथा दृष्ट्यात्मकं ज्ञेयं निर्विशंक द्विजोत्तम ॥ २ ॥ एक महार्गलाल्पं च डिग्रहा मध्यमा भवेत् ॥त्रयेण ग्रहयोगेन अ- गला पूर्णमुच्यते ॥ ३ ॥ राश्यर्गलाऽपि सा ज्ञेया ग्रहयुक्ता विशेष- सः ॥ तुर्यवित्तैकादशेषु यस्य कस्यार्गला भवेत् ॥ ४ ॥ द्विविधा सा- आं विप्र ब्रह्मणा चोदिता पुरा॥ शुभकृत् पापकृञ्चैव तन्वादीमा विचितयेत् ॥५॥ भित्रागला पुनर्वक्ष्ये चतुर्थार्गलपापयुक् ॥ तृतीये