पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डेय ६ गतत्रपः || धनस्थे गुलिके आतो निःस्त्रो भवति मानवः ॥ ३२॥ चागो ग्रामपः पुण्य: संयुक्तः सज्जनप्रियः ॥ मंदे वृतीयगे जातो जायते राजपूजितः ॥ ६३ ॥ रोगी सुखपरित्यक्तः सदा भवति पापकृत् ॥ यमात्मजे सुखस्थे तु वातपित्ताधिकोभवेत् ॥ ॥६४॥ विस्तुतिर्विधनोऽल्पायुषी क्षुद्रो नपुंसकः ॥ सुतस्थानगते पापे स्त्रीजितो नास्तिको भवेत् ॥ ६६ ॥ वीतशत्रुः सुपुष्टांगो रिपु- स्थाने यमात्मजे ॥ सुदीप्तः सम्मतः स्त्रीणां सोन्साहः सुदृढो हि- तः ॥ ६६ ॥ स्त्रीजितः पापकृज्जारः कृशांगो गतसौहद: ॥ जीवितः स्त्रीधनेनैव सप्तमस्थे रवेः सुते ॥ ६७ ॥ क्षुधालुर्दुखितःॠरस्तीक्ष्ण- शेषोऽतिनिर्घृणः ॥ रंध्रे प्राणहरो निःस्वो जयते गुणवर्जितः ॥६८!! बहुक्केशी ऋशतनुर्दुष्टकर्मातिनिर्घृणः ॥ मंदो धर्मस्थितो मंद पिशुनो बहिराकृतिः ॥ ६९ ॥ पुत्रान्वितः सुखी भोक्ता देवास्य- चैनवत्सलः ।। दशमे मुल्केि जातो योगधर्माश्रितः सुखी ॥३०॥ सुस्त्रीभोगी प्रजाध्यक्षो बंधूनां च हिते रतः ॥ लाभे यमानुजे जातो नीचांग: सार्वभौमकः ॥ ७१ ॥ नोचकर्माश्रितः पापो हीनांगो दुर्भगोऽलसः ॥ व्ययगे गुलिके जातो नीचेषु कुरुते तिम् ॥ ७२ ॥ इति गुलिकः ॥ अथ प्राणपदफलम् । मूकोन्मत्ती जडांगस्तु हीनांगो दुःखितः कृशः ॥लमे प्रा- णपदे क्षीणो रोगी भवति मानवः ॥ ७३ ॥ बहुवान्यो बहुधनो बहुभृत्यो बहुप्र॒जः ॥ धनस्थानस्थिते प्राणे सुभगो जायते नरः ॥ ७४ ।। हिंस्रो गर्वसमायुक्तो निष्ठुरोऽतिमलिम्चे ॥ तृतीय मे प्राणपदे गुरुभक्तिविवर्जितः ॥ ७५ ॥ सुखस्थे तु सुखी कांतः सुहृद्रामासु वः ॥ गुरौ परायणः शीलः प्राणे वे सत्यतत्परः