पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांश अथ शिखिफलम् । कुशलः सर्वविद्यासु सुखी वानिपुणः प्रियः ॥ मूर्तिस्थे शि खिसंपाते सर्वकामान्वितो भवेत् ॥ ४९ ॥ वक्ता प्रियंवदः कांतो घनस्थानगते शिखी || काव्यकृत्पंडितो मानी विनीती वाहना- न्वितः ॥ ५० ॥ कंदर्पक्रूरकर्मा च कृशांगो धनवर्जितः ॥ शिखि नि सहजस्थे तु तीव्ररोगी प्रजायते ॥ ५१ ॥ रूपवान् गुणसंप- नः सात्विको विश्रुतिप्रियः ॥ सुखस्थे तुच शिखिनि सदा भवति सौख्यभाक् ॥ ५२ ॥ सुखी भोगी कलाविच पंचमस्थानगः शिखी ॥ युक्तिज्ञो मतिमान् वाग्मी गुरुभक्तिसमन्वितः ॥ ५३॥ मातृ- पक्षक्षयकरः पीठगी बहुबांधवः ॥ रिपुस्थाने शिखिप्राप्ते शूरः कांतो विचक्षणः ॥ ५४ ॥ रक्तपीडाविचरतः कामी भोगसमन्वि- तः ॥ शिखी तु सप्तमस्थाने वेश्यासु कृतसौहृदः ॥ ५५ ॥ नीच- कर्मरतः पापो निर्लज्जो निंदकः सदा ॥ मृत्युस्थाने शिखिप्राप्ते गतरूयपरपक्षकः ॥ ५६ | लिंगवारी प्रसन्नात्मा सर्वभूतहितेर- तः ॥ वर्मभं शिखिनि प्राप्ते धर्मकार्येषु कोविदः ॥ ५७ ॥ सुखा सौभाग्यसंपन्नः कामिनीनां च वल्लभः ॥ दाता हिजसमायुक्तः कर्मस्थ शिखिनि भवेत् ॥ ५८ ॥ नित्यलाभसुधर्मी च लाभे शि- खिनि पूज्यते ॥ धनाढ्यः सुभगः शूरः सुयज्ञश्चातिकोविदः ॥ ५९ ॥ पापकर्मरतः शूर: श्रद्धाहीनोऽघृणो नरः ॥ परदाररतो गेंद्र: शिखिनि व्ययगे सति ॥ ६० ॥ इति शिखिफलम् || अथ गुलिकफलम् । . • रोगार्भः सततं कामी पापात्माधिगतः शठः॥ मूर्तिस्थे गुलिके मंदे खलभाषोऽतिदुखितः ॥ ६१ ॥ विकृतो दुःखितः क्षुद्रो व्यसनी