पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्व ६ (28) मी दृढकायो ह्यमत्सर । परियों दशमे प्राप्त सर्वशास्त्रार्थपारगः ॥ ३४ ॥ स्त्रीभोगी गुणवांश्चैव मतिमान्स्वजनप्रियः ॥ लाभपे परिवी जाते मंदाग्निः संसुपद्यते ॥ ३५ ॥ व्ययस्थे परिवों जाते गुरुनिंदापरायणः ॥ ३६॥ इति परिधिफल्म ॥ अथ चापफलानि । धनधान्यहिरण्याढ्यः कृतज्ञः संमतः सताम् ॥ सर्वदोषपरि- व्यक्तध्वापे तनुगते नरः ॥ ३७॥ प्रियंवदः प्रगल्भादयो विनीतो विद्ययाधिकः ॥ धनस्थे चापसंप्राप्ते रूपवान् धर्मतत्परः ॥ ३८ ॥ कृपणोऽतिकलाभिज्ञश्चर्यकर्मरतः सदा ॥ सहजे धनुषिप्राप्ते हीनांगोमत्तसौहृदः ॥ ३९ ॥ सुखी गोधनधान्यादिराजसन्मा- नपूजितः ॥ धनुषि सुखसंस्थे तु नीरोगी ननु जायते ॥ ४० ॥ ॐ चिमान्दीर्घदर्शीच देवभक्तः प्रियंवदः ॥ चाप पंचमभे जातो दि वृद्धः सर्वकर्मणि ॥ ४१ ॥ शत्रुताऽतिनिर्धूर्तः सुखी प्रीतिरुचिः शुचिः | अरस्थानगते चापे सर्वकर्मसमृद्धिभाक ॥ ४२ ।। ई- श्वरो गुणसंपूर्णः शास्त्रविद्धार्मिकः प्रियः ॥ चापे सप्तमभावस्थे भवतीति न संशयः ॥ ४३ ॥ परकर्मरतः क्रूरः परदारपरायणः ॥ अष्टमस्थानगे चापे करोति विकलांऽतिकः ॥४४॥ तपस्वीव्रत- चर्यासु निरतो विद्ययाऽधिकः ॥ धर्मस्थे यदि चापे च मानको लोकविश्रुतः ॥ ४५ ॥ बहुपुत्रधनैश्वर्यो गोमहिण्यादिमान् भवेत् ॥ • कर्मस्थे चापसंयुक्ते जायते लोकविश्रुतः ॥ ४६॥ लाभगे चापर्स- . पाते लाभयुक्तो भवेन्नरः ॥ निरोगी दृढकोपाप्तिमंत्र स्त्रीपरमास्त्रवि तू ॥ ४७ ॥ खलेऽतिमानी दुर्बुदिर्निर्लज्जो व्ययसस्थितः ॥ चापे परखीसंयुक्तो जायते निर्धनः सदा ॥ ४८ ॥ इति वाफपनि ॥