पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मस्थितः ॥ पाते कलागे कामी निर्लज्जः परसौहृदः ॥ १९ ॥ विकलाक्षो विरूपच दुर्भगो द्विजनिंदकः ॥ भृत्युस्थाने स्थिते पाते रक्तपीडापरितः ॥ २० ॥ बहु व्यापारको नित्यं बहु मित्रो बहुश्रुतः ॥ धर्मभे पातसंप्राप्ते स्त्रीप्रियज्ञः प्रियंवदः ॥ २१ ॥ सश्रीको धर्मकृच्छान्तो धर्मकार्येषु कोविदः ॥ कर्मस्थे पातसंप्रा- से महाप्राज्ञो विचक्षणः ॥ २२ ॥ प्रभूतधनवान्मानी सत्यवादी दृढव्रतः || अश्वाढ्यो गीतसंसक्तः पाते लाभगते सति ॥ २३ ॥ कोपी च बहुकर्नाटयो व्यंगो धर्मस्य दूषकः ॥ व्ययस्थाने गते पाते विद्वेषी निजबंधुभिः ॥ २४ ॥ इतिषातफलानि ॥ अथ परिधिफलम्. . ॥ ॥ विद्वान्सत्यरतः शांतो धनवानपुत्रवान् शुचिः ॥ दाता च प रिधो मूर्ती जायते गुरुवत्सलः ॥ २५ ॥ ईश्वरो रूपवान् भोगी सुखी धर्मपरायणः ॥ धनस्थे परिवौ प्राप्ते प्रभुर्भवति मानवः ॥ ॥ २६ ॥ स्त्रीवल्लभः सुरूषांगो देवस्वजनसंगतः ॥ तृतीये परिधो • मृत्यों गुरुभक्तिसमन्वितः ॥ २७ ॥ परिषौ सुखभावस्थे विस्मितं त्वरिभङ्गलम् ॥ अक्रूरं त्वथ सम्पूर्ण कुरुते गीतकोविदः ॥ २८ ॥ लक्ष्मीवान् शीलवान्कांतः प्रियवान् धर्मवत्सलः ॥ पंचमे परि- धो जाते स्त्रीणां भवति वचभः ॥ २९ ॥ व्यक्तोर्थपुत्रवान् भोगी सर्वसत्वहिते रतः ॥ परिधो रिपुभावस्थे शत्रुहा जायते नरः ॥ ॥ ३० ॥ स्वल्पापत्यसुखैर्हीनो मंदप्रज्ञः सुनिष्ठुरः ॥ परिधौ यू- नभावस्थे स्त्रीणांव्याधिश्व जायते ॥ ३१ ॥ अध्यात्मचिंतकः शां- तो दृढकायो दृढव्रतः ॥ धर्मवांश्च समत्वश्य परिधों रंभ्रसंझिते ॥ ॥ ३२ ॥ पुत्रान्वितः सुखी कांतो बनढ्यो लौल्यवर्जितः ॥ परि- श्री धर्मगे मानी अल्पसंतुष्टमानसः ॥ ३३ ॥ कन्चशस्तथा भी: