पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डेयाय: ६ (४०) धनाढ्यी धनवान् भवेत् ॥ ३॥ कांगपरित्यक्ती मिल्यं मनाते दुःखितः ॥ चतुर्थे धूमसंप्राप्ते सर्वशास्त्रार्थचिंतकः ॥ ४ अस्वल्पा- पत्यो धनैर्हीनो धूमे पंचमसंस्थिते ॥ गुरुता सर्वभक्षं च सुहमंत्र- विवर्जितः ॥ ५ ॥ बलवधूच रिपुभावगे ॥ बहु तेजोयुतः ख्यातः सदा रोगविवर्जितः ॥ ६ ॥ निर्धनः सततं कामी परदारेषु कोविंदः ॥ धूमे सप्तम प्राप्तो निस्तेजः सर्वेदा भवेत् ॥ ७ ॥ विक्रमेणपरित्यक्तः सोत्साही सत्यसंगर: ।। अप्रि- यो निष्ठुरः स्वामी धूमे मृत्युगते सति ॥ ८ ॥ सुतसोभाग्यसंप ओ धनी मानी दयान्वितः ॥ धर्मस्थानेस्थिते घूमे वनवान्वंवृय- सलः ॥ ९ ॥ सुतसौभाग्यसंयुक्त: संतोषी मतिमान् सुखी ॥ कर्मस्थे मानवो नित्यं धूमे सत्यपदस्थितः ॥ १० ॥ धनधान्य हिरण्याढ्यो रूपवांय कलान्वितः ॥ धूमे लाभगते चैव विनीतो गीतकोविदः ॥ ११ ॥ पतितः पापकर्मा च द्वादशे घूमसंगते । परदारेषु संसक्तो व्यसनी निर्घृणः शठः ॥ १२॥ इतिधूमफल्म् ॥ अथ पातफलानि. + मूर्ती च पाते संप्राप्ते दुःखेनांगपीडितः ॥ क्रूरोघातकरो मूर्खो द्वेष्यो बंधुजनस्य च ॥ १३ ॥ जियोति पित्तवान् भो- गी धनस्थे पातसंज्ञके ॥ निर्घृणश्च कृतज्ञश्च दुष्टात्मा पाप- कृत्तथा ॥ १४ ॥ स्थिरप्रज्ञो रणी दाता बनाढ्यो राजवल्लभः ॥ सहजे पातसंप्राप्ते सेनाधीशो भवेन्नरः ॥ १५ ॥ बंबव्याधिसमा युक्तः सुतसोभाग्यवर्जितः ॥ १६ ॥ दरिद्रो रूपसंयुक्तः पाते पं चमगे यदि ॥ कफपित्तानिक निष्ठुरो निरपत्रपः ॥ १७ ॥ शत्रुहन्ता सुपृष्टथ्य सर्वास्त्राणां व ग्राहकः॥ कलासु निपुर्ण शर्ति पाते शत्रुगते सति ॥ १८ ॥ धनदारसुर्तेस्त्यतः स्वीजितः संघ-