पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पारासरीरासारांश ॥ ४२ ॥ पित्ररिष्टं विजानीयाच्छिशोजतस्य निश्चितम् ॥ भानोः षडाष्टमर्क्षस्थैः पापैः सौम्यविवर्जितैः ॥ चतुरसगतैवापि पित्रारे- ष्टविनिर्दिशेत् ॥ ४३ ॥ अथारिष्टभंगमाह. एकोऽपि शार्यशुक्राणां लग्नात्केंद्रगतोयदि ॥ आरष्टं निखिलं इति तिमिरं भास्करी यथा ॥ ४४ ॥ एक एव बली जीवो लग्नस्थो रिष्टसंचयम् ॥ इति पापक्षयं भक्तया प्रणाम इव शूलिनः ॥ ४५ ॥ एक एव विलग्नेश: केंद्रसंस्थो बलान्वितः ॥ अरेष्टं निखिलं इति पिनाकी त्रिपुरं यथा ॥ ४६॥ शुरूपक्षे क्षपाजन्म लभे सौम्यनि रीक्षिते ॥ विपरीतं कृष्णपक्षे तथारिष्टविनाशनं ॥४७॥ व्ययस्थाने •यदा सूर्यस्तुलाल तु जायते ॥ जीवेत्स शतवर्षाणि दीर्घायुर्खालको भवेत् ॥ ४८ ॥ गुरुभौमौ यदा युक्तौ गुरुदृष्टोथ वा कुजः ॥ इत्वा- रिष्टमशेषं च जनन्याः शुभकद्भवेत् ॥४९॥ चतुर्थदशमे पापः सौम्यमध्ये यदा भवेत् ॥ पितुः सौख्यकरो योगः शुभैः केंद्रात्र- कोणगैः ॥ ५० ॥ लमाञ्चतुर्थे यदि पापस्खेटः केंद्रत्रिकोणे सुररा- जमंत्री | कुलइयानंदकरे प्रसूती दीर्घायुरारोग्यसमन्वितश्च ॥५१॥ सौम्यान्तर्गतैः पापैः शुभैः केंद्र त्रिकोणगैः ॥ सद्यो नाशयते रिष्टं तद्भावोत्थफलं न तत् ॥ ५२ ॥ इति श्रीवृहत्पाराशरहोरापूर्व- खंडसारांशे रिष्टारिष्टमंगाऽध्यायः||५||श्रीरुक्मिणीरमणोविजयते अशाप्रकाशकग्रहफलाध्यायः शूरो विमलनेत्रांशः सुस्तब्धो निर्घुणः खलः ॥ मूर्तिस्थे धू मसंप्राप्ते गाढरोषो नरः सदा ॥ १ रोगो धनी तु हीनांगो राज्या- पहृतमानसः ॥ द्वितीये घूमसंप्राप्ते मंदप्राज्ञो नपुंसकः ॥ २ ॥ •मतिमान शौर्यसंग्रामे इष्टवित्तः प्रियंवदः ॥ घूमे सहजभावस्थे .