पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

STO पूर्व ● शुभो न चेत् ॥ २७ ॥ व रिमावे च यदा पापग्रही भवेत् ॥ तदा मातुर्भय विधाजतुर्थ दशमे पितुः ॥ २८ ॥ लो ये कुरो धने सौम्यस्तथैव च ॥ सप्तमे भवने कुर: परिवारक्षकर ॥ २९ ॥ लग्नस्थे च गुरो सौरो धने राही तृतीयगे ॥ इति चेञ- न्मकाले स्यान्माता तस्य न जीवति ॥ ३०॥ क्षीणचंद्रात्रिकोण- स्थैः पापैः सौम्यविवर्जितैः ॥ माता परित्यजेडालं पण्मासाच न संशयः ॥ ३१ ॥ एकांशकस्थौ मंदारों यत्र कुत्र स्थितों यदा ॥ शशिकेंद्रगतो तो वा हिमातृभ्यां न जीवति ॥ ३२ ॥ अथ पितृकष्टम् । लमे सोरिर्मदे मौमः षष्ठस्थाने च चंद्रमाः ॥ इति वेलम्मका- ले स्यापिता तस्य न जीवति ॥ ३३ ॥ लग्ने जीवो घने मंदरवि- · भीमबुधास्तथा ॥ विवाहसमये तस्य वालस्य स्त्रियते पिता ॥३४११ सूर्यः पापेन संयुक्तः सूर्योदा पापमध्यगः ॥ सूर्यात्सप्तमगः पाप- स्तदापितृवोभवेत् ॥ ३५ ॥ सप्तमेभवने सूर्यः कर्मस्थोभूमिनंद- नः ॥ राहुर्व्यये न यस्यैव पिता कष्टेन जीवति ॥ ३६॥ दशम स्थोयदाभौमः शत्रुक्षेत्रसमाश्रितः ॥ म्रियते तस्य जातस्य पिता शीघ्रं न संशयः ॥ ३७ ॥ रिपुस्थाने यदा चंद्रो लमस्थाने अने कार: ॥ कुलभ् सप्तमे स्थाने पिता तस्य न जीवति ॥ ३८॥ मांशकथिते भानौ स्वपुत्रेण निरीक्षिते ॥ प्राग्जन्मनो मितिः स्यान्मृत्युर्वापि शिशोः पितुः ॥ ३९ ॥ पातले चावरे पा प्रौ द्वादशे च यदा स्थितों ॥ पितरं मातरं हत्वा देशादेशांतर क्र. सीत् ॥ ४० ॥ राहुजीवो रिपुक्षेत्रे लग्ने साथ चतुर्थके।। त्रयोविंश तिमे वर्षे पुत्रस्तातं न पश्यति ॥ ४१ ॥ भानुःपित्ताच जंतूनां दोमाता सथैवच ॥ पापष्टियुती भानुः पापमभ्यगतोऽपि वा ।