पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यादारीसा हिनाशनम् ॥ १२ ॥ वेस्तु मण्डलास्तात्साय संध्या त्रिन का ॥ तथैवार्योदयापूर्वम्प्रातः सन्ध्या त्रिनाडिका ॥ १३ ॥ कपूर्वापरार्डेषु क्रूरसोम्येषु कीटभे ॥ लघुमितने पति के कार्या विचारणा ॥ १४ ॥ व्ययशत्रुगते क्रूर पापमध्यगते लग्ने सत्यमेव मृतिं वदेत् ॥ १५ ॥ लझसप्तम पापौ चंद्रोऽपिक्रूरसंवृतः ॥ यदा त्ववीक्षितः सौम्यैः शीघ्रान्त भवत्तदा ॥ १६ ॥ जीर्णे शशिनि लग्नस्थे पापैः केंद्राष्टसंस्थित यो जातो मृत्युमाप्नोति स विप्रेश न संशयः ॥१७॥ पापयोर्मध गचन्द्रो लग्नाष्टाद्यंतसप्तमः ॥ अचिरान्मृत्युमाप्नोति यो जात सशिशुस्तदा ॥ १८ ॥ पापद्वयमध्यगते चन्द्रे लासमाश्रिते सप्ताष्टमेन पापेन मात्रा सह मृतः शिशुः ॥ १९ ॥ शनैश्वरार्कों मेधु रिफधर्माष्टमेषु च ॥ शुभैरवीक्ष्यमाणेषु यो जातो निधन गतः ॥ २० ॥ यद्वेष्काणे च यामित्रे यस्य स्याहारुणो ग्रहः । क्षीणचन्द्रो विलग्नस्थः सद्यां हरति जीवितम् ॥ २१ ॥ आपोक्किम स्थिताः सर्वे ग्रहा बलविवर्जिताः ॥ षण्मासं वा द्विमासं वा तस्या युः समुदाहृतम् ॥ २२ ॥ अथ मातृकष्टम. चन्द्रमा यदि पापानां त्रितये न प्रदृश्यते ॥ मातृनाशो भवे- तस्य शुभदृष्टे शुभं वदेत ॥ २३ ॥ बने राहुर्बुधः शुकः सौरि: सू- र्यो यदास्थितः ॥ तस्य मातुर्भवेन्भृत्युमृते पितरि जायते ॥ २४ ॥ पायात्सप्तमरंध्रस्थे चन्द्रे पापसमन्विते । बलिभिः पापकैर्दृष्ट जाते भवति मातृहा ॥ २५ ॥ उच्चस्थो वाइथ नीचस्थः सप्तमस्थो यदा रविः ॥ पानहीनो भवेदाल अजाक्षरेण जीवति ॥२६॥ चंद्राच्चतु र्थमः पायो रिपुक्षेत्रे यदा भवेत् ॥ तदा मातृवच कुर्याकेंद्रे यदि -