पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरसण्डे रिटारिटमंगाध्यायः ५ त्रिकोणगे || वसुरले त्रिपदं च पूर्ण पदयति सममे ॥ २८॥ गेल्या निरीक्ष्यन्ते महारव्यादयोहिज ॥ पूर्व पा तथा ग्राह्यंच पूर्णकम् ॥ २९ ॥ इति रहत्पाराशरहोरापूर्वखंडमा रांशे दृष्टिभेदकनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ अर्थारष्टारिष्टभंगाध्यायः । चतुर्विंशति वर्षाणि यावच्छति जम्नः ॥ जन्मारिष्टंतु तावस्यादायुदाय न चिंतयेत् ॥१॥ षष्ठाष्टष्टिगश्चंद्रः कूश्च सह वीक्षितः ॥ जातस्य मृत्युदः सद्यस्त्वष्टवर्षेः शुभेक्षितः ॥२॥ श निवन्मृत्यूद: ६|८|१२ सौम्याका: क्रूरवीक्षिताः ॥ शिशोज- तस्य मासेन लग्ने सौम्यविवर्जिते ॥ ३ ॥ यस्य जन्मनि विस्थाः स्युः सूर्याकन्दुकुजाभिधाः ॥ तस्य त्वाशु जनित्री व भ्राता च निधनं लभेत् ॥ ४ ॥ पापेक्षितो चुतो भौगो लनगोन शुभेक्षि- तः ॥ मृत्युदस्त्वष्टमस्थोपि सोरेणार्केण वा पुनः ॥ ५ ॥ चंद्रसूर्य हे राहुश्चंद्रसूर्ययुतो यदि ॥ सोरिमोमेक्षित लग्नं पक्षमेकं स जीवति ॥ ६॥ कर्मस्थाने स्थितः सौरिः शत्रुस्थाने कलानिधिः॥ क्षितिजं समस्थाने समात्रा म्रियते शिशुः ॥ ७ ॥ लग्ने भास्क पुत्रश्चनिने चंद्रमा यदि || तृतीयस्था यदा जीवः समाति यममंदिरम् ॥ ८॥ होगया नवमे सूर्य: सममस्थः शनैश्वरः ॥ एकादशे गुरुः शुक्र मासमेक सजीवति ॥ ९ ॥ व्ययें सर्वे महा नेष्टाः सूर्यशुदुराहवः ॥ विशेषान्नाशकर्तारो दृष्ट्या वा मंगवा- रिणः ॥ १० ॥ पापान्वितः शशी धर्मे नट अगतो यदि ॥ शु- भैरवीक्षितयुतस्तदा मृत्युप्रदः शिशोः ॥ ११ ॥ संख्यामा चन्द्र- होरायां गण्डते निधनाय नै। प्रत्येक चंद्रपाके: स्या