पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७२) सा ॥ मकर त्यक्त्वा मेयं कर्फ तुलां द्विज ॥ १२ ॥ युग्मः कन्याधनुर्मी- मान् पश्यतीति द्विजोत्तम । कन्याधनमनयुग्मान पश्यत्येचं न संशयः ॥ १३ ॥ धनुर्झषयुग्मकन्याः पश्यति द्विजसत्तम ॥ मीनो युग्मांगको दंडाम् पश्यति सुमतें द्विज ॥ १४ ॥ द्वितीये द्वादशे राशौ पार्श्वभत्वं न चिंतयेत् ॥ श्लोकोपूर्वरीत्या तु संग्राह्यं द्वि- जसत्तम ॥ १५ ॥ सूर्यादयः क्रमेणैव पश्यंति च परस्परम् ॥ राशिश्रयं त्रयं विप्र सर्वेराशिगता ग्रहाः ॥ १६ ॥ चरेषु संस्थि- ता; खेटाः पश्यंति स्थिरसंभवान् । स्थिरेषु संस्थिताः खेटा: प श्यति चरसंस्थितान्॥ १७ ॥ उभयस्थस्तु भान्वादिः पश्यत्यु- भयसंस्थितान् ॥ निकटस्थं विना खेटा निरीक्षते द्विजोत्तम ॥१८॥ चकन्यासमहं वक्ष्ये यथावह्मणोदितम् ॥ यस्य विज्ञानमात्रेण दृष्टिभेद: प्रकाश्यते ॥ १९ ॥ पूर्व मेषवृष लेख्यो कर्कसिं- हो च दक्षिणे ॥ तुलालिवारुणे विप्र नकुंभे तथोत्तरे ।। २० ।। अग्निकाणे तु मिथुनं नैर्ऋत्यामंगनां हिजः ॥ वायव्यां धनुषं ले. ख्यमीशान्यां च झपं लिखेत् ||२३|| चतुरस्त्रंच विन्यासं ज्ञायते डिजसत्तम ॥ वृत्ताकार विशेषेण ब्रह्मणा चोदितं पुरा ॥ २२ ॥ होराशास्त्रे भिन्नदृष्टिः खेटानां च परस्परम् ॥ त्रिदशे च त्रिकोणे च चतुरस्रं च सप्तमे ॥ २३ ॥ शनिर्देवगुरुर्भीमः परे च क्षमित क्षिताः ॥ पढ़ों ई” त्रिपदं पूर्ण वदति गणिका जनाः ॥ २४ ॥ शनिपाद त्रिकोणेषु चतुरखे हिपोटकं ॥ त्रिपादं सप्तमे विन त्रिदशे पूर्णवधि ॥ २५ ॥ चतुरले गुरुः पदं सप्तमेच द्विपा- दम ॥ त्रिपद त्रिदशे विप्र पूर्ण पश्यति कोणभे ॥ २६ ॥ • सप्तम पार्टमेकच द्विपाँद त्रिदशे द्विज ॥ त्रिपदं च त्रिकोणेषु सोमः पूर्ण चतुरवगे ॥ २७ ॥ अन्येषां त्रिदशे पाँदं द्विपंदि च । "