पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्व ४ सप्तमे भृगोः॥ अष्टमस्य व्ययस्यापि मन्दान्मृत्यो व्यये तथा १४४ यावाद्यत्फलं चिंत्यं तदीशात्तत्फलं विदुः ॥ ज्ञेयं तस्य फलं त- दि तत्र चिंत्यं शुभाशुभम् ॥१४५॥ इति श्रीबृहत्पाराशरोरापूर्व- • खंडसारांशे राशिस्त्रभावषोडशवर्गादिकथनंनामतृतीयोऽध्यायः॥ दृष्टिचकमिटम् क्रमेण च तृतीया पराशर उवाच । मेषादीनां च राशीनां द्वादशानां पृथक्पृथक् ॥ दृष्टिभेदं प्रव क्ष्यामि शृणु त्वं द्विजसत्तम ॥ १ ॥ राशयोभिमुखान्विन पश्यति पार्श्वभं तथा ॥ रंध्रे षष्ठे तथा यूनेऽभिमु- खो राशिरुच्यते ॥ २ ॥ पाचं त्वामहं वक्ष्ये चरस्थिरद्विस्वभावकैः ॥ पंचमैकाद- शौ विप्र चरः पश्येत् क्रमेण हि ॥ ३ ॥ व्युत्क्रमेण स्थिरो विप्र पंचमेकादर्शी पुनः॥ पश्यति द्विजसत्तम ॥ ४ ॥ उभयोव्योम- पाताल पश्यंति सप्तमं तथा एवं क्रमेण वै विप्र पाश्र्वभ राशिरु- च्यते ॥ ५ ॥ चरः स्थिरान्पश्यति स्म स्थिरः पश्यति वै चरान ॥ उभयानुभये विप्र पश्यंतीत्ययमागमः ॥ ६ ॥ समपराशि सं- व्यक्त्वा राशींस्त्रीननु पश्यति ॥ सर्वोदाहरणं वक्ष्ये शृणु त्वं द्विज- नंदन ॥ ७ ॥ मेषो वृषं परित्यज्य सिंहवृश्चिकघरान्द्विज ॥ अने- नैव क्रमेणैव पश्यति स्म द्विजोत्तमं ॥८॥ कर्क: सिंह परित्यक्त्वा दृश्चिकं च घटं तृषम् ॥ तुलापि दृश्चिकं त्यक्त्वा कुंभं सिंह तथा दृषम् ॥ ९ ॥ नको घर्ट परित्यज्य दुषसिंहो च सृश्चिकम् ॥ एवं चराणां दृष्टिश्च ज्ञायते हिजसत्तम ॥१०॥ वृषो मेष परित्यज्य मृगं कर्क तुला डिज ॥ सिंह: कर्क परित्यज्य मन मे तुला हिंस astraक्त्वा कर्क मेष सगं तथा ॥ 12 91 १०