पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहरासायशः बिधा फलोपयोग्य तत्पन्चोन फलदो न हि ॥ १२८ ॥ दू ल्पफलदं दशोर्ध्वं मध्यमं स्मृतम् ॥ तिथ्यर्धे पूर्णफलदं बोध्यं सर्व खचारिणाम् ||१२९॥ अथान्यदपि वक्ष्येऽहं मैत्रेय त्वं विधारय || खेटाः पूर्णफलं दद्युः सार्पात्सप्तमके स्थिताः ॥ १३० ।। फलाभावं विजानीयात्समे सूर्यनमवरे ॥ मध्येऽनुपातात्सर्वत्र दयास्तवि शोषकाः ॥ १३१ ॥ वर्गविश्वासमं ज्ञेयं फलमस्य द्विजर्षभ || यच्च यत्र फले बुध्वा तत्फलं परिकीर्तितम् ॥ १३२ ॥ वर्गविश्वा फलं चादावुदयास्तमतः परम्पूर्ण पूर्णेति पूर्णस्यान्सर्वेदैव विचि तयेत् ॥ १३३ ॥ हीनं हीनेति हीन स्यात्स्वल्पाल्पेत्यल्पकं स्मृ. तम् ॥ मध्यं मध्येति मध्यं स्याद्यावत्तस्य दृशास्थितिः ॥ १३४ ॥ अथान्यदपि वक्ष्यामि मैत्रेय णु सुव्रत ॥ लमतुर्यास्तवियतां कं- संज्ञा विशेषतः ॥ १३५ ॥ द्विपंच रंधलाभाख्यं ज्ञेयं पणफरा-. दिकम् ॥ त्रिषड्भाग्यव्ययादीनामापोक्किममिति द्विज ॥ १३६ ।। लात्पंचमभाग्यस्य कोणसंज्ञा विधीयते ॥ षष्ठाष्टव्ययभावानां दुःसंज्ञास्त्रिकसंज्ञकाः ॥ १३७ ॥ चतुरस्त्रं तुर्यरंध्रं कथयन्ति द्वि- जोत्तम ॥ स्वस्थादुपचयर्क्षाणि त्रिषडायांवराणि हि ॥ १३८ ॥ तनुर्धनं च सहजो बंधुपुत्रारयस्तथा ॥ युवती रंध्रधर्मारव्यं कर्म ला भव्ययाः क्रमात् ॥ १३९ ॥ संक्षेपेणैत टुदितमन्ययनुसारतः ॥ किंचिडिशेषं वक्ष्यामि यथा ब्रह्ममुखाच्छूतम् ॥ १४० ॥ नवमे पि पितुर्ज्ञानं सूर्याच नवमेऽथवा ॥ यत्किंचिदशमें लाभे तत्सूर्या- इसमे शिवे ॥ १४१ ॥ तुयें तनों घने लाभे भाग्ये यचिंतनं च तत्तन लाभे भाग्ये तञ्चिंतयेद्ध्रुवम् ॥ १४२॥ रु. प्रदुश्किष्यमवने मत्कुजाहिकमे ऽखिलम ॥ विचार्य षष्ठमावस्य