पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे शशिस्वभागाध्यायः ३. अथ-वर्गभेदानाह (१७) वर्गभेदानहं वक्ष्ये मैत्रेयत्वं विधारय ॥ षड्वर्गाः सप्तवर्गाव दिग्वर्गा नृपवर्मकाः ॥ ९१ ॥ भवति वर्गसंयोगे षड्वर्गे किंशु- कादयः ॥ द्वाभ्यां किंशुकनामा च त्रिभिर्व्यजनमुच्यते ॥ ९२ ॥ चतुर्भिश्यामराख्यं च छत्रं पंचभिरेव च ॥ षभिः कुंडल्योगः स्यान्मुकुटाख्यं च सप्तभिः ॥ ९३ ।। सप्तवर्गेऽथ दिग्वर्ग पारि- जातादि संज्ञकाः ॥ पारिजातं भवेद्राभ्यामुत्तमं विभिरुच्यते ॥ १४॥ 'चतुर्भिर्गोपुराख्यं स्याच्छरैः सिंहासनं तथा ॥ पारावतं भवेत्ष- .इभिर्देवलोकं च सप्तभिः ॥५५॥ वसुभिर्ब्रह्मलोकाख्यंनवभिः शऋ- वाहनम् ॥ दिग्मिः श्रीधामयोगं स्यादथषोडशवर्गके ॥९६॥भेड़कं च भवेदाभ्यां त्रिभिः स्यात्कुसुमारख्यकम् ॥ चतुर्भिर्नागपुष्पं स्या- त्पंचभिः कंदुकाइयम् ॥ ९७ ॥ केरलाख्यं भवेन्षद्भिः सप्तभिः क ल्पवृक्षकम् ॥ अष्टभिश्चंदनवनं नवभिःपूर्णचंद्रकम् ॥ ९८ ॥ दि भिरुचैःश्रवानाम रुदैर्धन्वतरिर्भवेत् ।। सूर्यकान्तं भवेत्सर्विश्वेः क्याहिद्रुमाख्यकम् ॥९९ ॥ शऋसिंहासनं शर्केगोलोकं तिथिभि- भवेत् ॥ भुपेः श्रीवल्लभाख्यं स्याहगभेदैरुदाहृताः । १०० ॥ स्वोच्च मूलत्रिकोणस्वभवनाधिपतिं तथा ॥ स्वारूढात्केंद्रनाथा- नां वर्गा माह्याः सुधीमता ॥ १०१ ॥ अस्तंगता ग्रहजिता नी- चगा दुर्बलास्तथा ॥ शयनादिवयादुस्था उत्पन्ना योगना- शकाः ॥ १२ ॥ किंशुकादिसम कवर्गसंज्ञाचकमिदमाई.