पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फलश्रुतिकथनाम्यायः १० खादेव बुद्धिमानवलोक्य च ॥ १ ॥ यो जानाति स शाखा- र्थ सर्वपापैः प्रमुच्यते ॥ श्रयेदर्शयोहानन्यो गर्गौ द्वि- टीका । विनय गुर्वादिषु लीनवं वाम्यां संयुतः सुखादेव न स्वयमेव एत- छात्वा बुद्धिमान्समयलोक्य स्वयं सम्याम्बिदार्थ म एतच्छायें जा नाति स गुरुसा प्रमावेण सर्वहः स्यादेव किं तु फलांतस्मपि सर्वप प्रमुच्यते इति । ततोऽधिकारी सान्याञ्छ्रावयेत् दर्शयेश । ननु नक्ष- असूचकः श्राद्धकरणे मन्वादिभिः सदोषत्वादमाह्यः श्राद्धे उक्त अवः अस्य पातशंकेति चेत्सर्वोत्तमगतिमस्य ज्ञातृदर्शयति बह्मलोकं स गच्छ तीति ॥ १ ॥ २ ॥ नन्वस्य शास्त्रस्य स्वीकाराद्ब्रह्मलोकावर शिवचनम- (र्थवाद: वेदपठनषद्विशेषपुण्यदर्शनाभावात्कृतकत्वाचेति चेन्नेत्याह वेदम्य "सुपर्धकद्धयेन | बझा वेदेषु विशेषेणोक्तं वेदेम्यः समुद्धृत्यैतदाचं इस गोवाच गयेति शेषः । ननु पराशरकृतस्य कथमाधत्वं तदाह नगमिति । नैवैतदन्यवत्कृतक मितिशंकनीयमितिष्यनिः । ननु इति के याज्यं वेदस्यावयव इति तत्राह वेदश्चक्षुषी “ज्योतिषामयनं चक्षुः क्ष वेदनयने सर्वान्वययेषु विशेषज्ञानशक्तिमानयनाऽवयवः त पत्याद्विशेषज्ञानोत्पादकमतिश्रेष्ठमिति भावः । तस्मादेतत्पठना- वेदपठनादिवझको कासफलैकवचनं यथार्थम् नार्थवाद इति दिरु अथास्य परंपरामाइ गर्ग इति । इदं शास्त्रं तस्माद्ब्रह्मणोऽवगम्य मर्मः मिति शेषः अहमपि तस्माद्दूर्गाद्यथा जानामि तथा तच्छासं जा- `दितोंतपर्यंत सर्वमेव मया तवोक्तं हीति निभयेन इति ॥४॥५॥ रे होराशाजेऽस्मिन्नुत्तरार्धके ।। यथामति कृता टीका गणेशाचा एवम् ॥१॥ आर्षमाद्यमिदं शाखें सुनोधं चहुसंग्रहर ॥ उशीर्त भाषा | 11 होवेगा, और पापसे मुक्त होबेगा, और दूसरे सज्जनकू श्रवण कर और इस शास्त्रके सम्यज्ञानसे अलोक जाता है ॥५॥ में वेदोंमेंसे उद्धार करके यह आय ज्योतिःशास्त्र गर्गमुनी