पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे-- जोत्तमः॥२॥सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ वे- देभ्यश्च समुद्धृत्य ब्रह्मा प्रोवाच विस्मृतम् ॥ ३॥ शास्त्रमा- द्यं तदेवेदं वेदांगं वेदचक्षुषी ॥ गर्गस्तस्मादिदं प्राह म या तस्माद्यथा तथा ॥ ४ ॥ तदुक्तं तब मैत्रेय शास्त्र भाई- तमेव हि ॥ ५ ॥ इति श्रीबृहत्पाराशरहोराया मुत्तरभागे फलश्रुतिकथनं नाम त्रिंशोऽध्यायः ॥ २० ॥ टीका | समालोक्येतत्प्रवृत्तिधिया मया ॥ २ ॥ भ्रामं भ्रामं बहुन्देशान्वषः कतिपय रयम् ॥ यतो यतो यथा लब्धो यावान्यावांस्ततस्ततः ॥ ३ ॥ तथा ताबः न्समादाय ग्रंथः संपादितो मया ॥ अकारि टीकाऽपि युधान यथा- मति ॥ ४ ॥ अनेक पुस्तकालाभात्ममादालेखकस्य च || अशुद्धं पुस्तके प्य स्मिन्याबहु बिलोदयम् ॥ ५ ॥ कृत्वा शोधं कृता टीका न्यूनमत्राऽधिकं क यत् ॥ क्षमाप्य सर्वं विद्धांसः कृपया शोधय॑त्वपि ॥ ६ ॥ इति श्रीवृहत्यारा- शरहोराशास्त्रे उत्तरार्धे श्रीमहध्यशःन्वयवेदशास्त्राद्यनबद्यविद्याविद्योतितदि- ग्दिङ्मंडलजटाशंकर सूतुना ज्योतिर्विच्छ्रीवरेण धरेयोपामिधश्रीकृष्णस | हायेन विरचितायां सुबोधिनीटीकायां फलश्रुतिकथनं नाम विंशतितमोऽ ध्यायः ॥ २० ॥ भाषा । कला. यह शास्त्र वेदका नेत्ररूपी अंग है | ३ || ऐसा यह शास्त्र गर्गमुनिने अ झाजीके पाससे पढ़के पीछे मेरे कया. हे मैत्रेय! मैंने यह आयंत शा तुमारेकूं कहा ॥ ४ ॥ ५ ॥ इति श्रीबृहत्पाराशरहोराशास्त्रे उत्तरार्धे श्रीमद्दध्वसम्मयचे • जटाशंकर तिर्विरेण ज्योतिर्विकटरामतनय हरिकृष्णसहायेन चिरचितायां भाषाटीकाय फलश्रुतिकथनं नाम विंशतितमोऽध्यायः ॥ २० ॥