पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २९२ ) बृहत्पारावरहोरोत्तरभागे- प्रब्रवीति हि ॥ १३ ॥ अध्यायानुक्रमं पश्चाहिंशे शास्त्रफलं हिज ॥ एवं होराशताध्यायी शिनी॥१४॥युग- षु च चतुष्वे॑व प्रत्यक्षफलदायिनी ॥ १५॥ इति श्रीबृ० होरो- तरभागेऽध्यायानुक्रमवर्णनंना मैकोनविंशोऽध्यायः ॥१९॥ होराशास्त्रमिदं सर्वे श्रद्धाविनयसंयुतः ॥ श्रुत्वा गुरुमु टीका। नविंशेऽध्यायानुक्रम अनुक्रमणिका हे विज बिशे शास्त्रफल कवितं एवं होराशास्त्रे पूर्वार्धोत्तरार्धवर्तमानशताध्यायी सर्वपापप्रणाशिनी पठतः श्रोतु तिशेषः । चतुर्ष्वपि युगेषु प्रत्यक्षफलदायिनी परोक्षस्यापि प्रत्यक्षवज्ज्ञानरूप फलदायिनीति ॥ ८ ॥ ९ ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ १४॥१५॥ एकोनविं शत्यध्याये कृता व्याख्या यथामति ॥ बुद्धिदाता गणेशोऽयं प्रसन्नोस्तु सदा मम् ॥ १॥ इति श्रीमद्धृहत्पाराशरहोरो। रमागे श्रीमद्दष्यःन्वयवेद श्राद्यनवद्य विद्यादिद्योतितदशदि मण्डलअटाशंकरसूनुज्योति वि ण धोरेयोपामिश्रीकृष्णसहायेन विरचितायां सुबोधिर्नाटकायां अभ्या यानुक्रमवर्णनं नामै कोन विंशोऽध्यायः ॥ १९ ॥ श्रीगणेशमयो नत्वा विशे टोकां यथामति ॥ कर्वे शास्त्रफलं चात्र शा स्वस्थापि परंपराम् ॥ १ ॥ श्रीमन्महर्षिरस्मिन्विशाऽध्याये शास्त्रफलं शाख- रंपरां चाह होरेति पंचश्लोकाध्यायेन । तत्राद्यसार्थद्वयेन फलं चाह । इर्द मयोक्तं सर्वे होराशास्त्रं श्रद्धाविनयसंयुतः शास्त्रगुरुवचन विश्वासरूपा श्रद्धा भाषा | उन्नीसव अव्यायम ग्रंथानुक्रमणिका, वीसवें अध्याय में शास्त्रफलादेश, ऐसा यह होराशास्त्र पूर्वार्थ उत्तरार्थ सहित सौ १०० अध्यायका जो कोई पठम करे, या श्रवण करे उसके पापनाश करनेवाला चारीयुग में प्रत्यक्ष है. उसमें लियुगमें विशेष करके है ॥ ८ ॥ ९ ॥ १८ || ११ || १२ || १३ || १४ ||१५|| इति वृ. मा. टीकायामकोनविंशोऽध्यायः ॥ १९ ॥ अब शास्त्रका फल और शास्त्रपरंपरा कहते हैं. यह जो होराशास्त्र मैं का उसकुं गुरुमुखसे पढ़क उसका विचार करना, तो ज्ञान होवेग, पीछे गुरुशास्त्र के