पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायानाध्याः १९ आगे समीरिताः ॥ कलो युगे ततः प्रोकं प्रथमेऽव- ॥ ८॥ द्वितीये भावहाबीर्यमिष्टकष्टबलं ततः ॥ चतु- कश्मिसंभूतिरिष्टकष्टं द्विजोत्तम ॥९॥ लोकयात्रैकदेशे पंचमे व ततः परम् ॥ भंगं व लोकयात्राणामेकदेशस्य ॥ १० ॥ नवमे लोकयात्रा च दशमे दाय एव च अंतर्दायस्तथाध्याये दायानां विषयस्ततः ॥ ११॥ त्र- दशे तथा भाग्यं कलांशादिफलं द्विज ॥ चतुर्दशेऽन्द- वर्या च विजानीहि ततः परम् ॥ १२ ॥ अब्दपर्याफलं श्वान्यासचर्याफलं ततः ॥ दिनचर्या ततः प्रश्नजातकं टीका | सार्थसप्तभिः । ततः पूर्वार्धकथनानंतरं उत्तरार्धे कलियुगे कलियु विषये यत्प्रोक्तं तस्यानुक्रमो यथा-प्रथमेऽव्यस्येष्टकवर्गः द्वितीये भावह मानवलं दृष्टिषलं व तृतीयेऽष्टवर्गश्चतुर्थे रश्मिसंमृतिः रश्श्युत्पादितट- पंचमे लोकयात्रैकदेशः षष्ठे सप्तमे च तद्भृगः अष्टमे पुनर्लोकयात्रेक- तषमे लोकयात्रा दशमे दायः एकादर्श ऽतयिः तत्तः द्वादशाध्याये दा- विषयः त्रयोदशाध्याये भाग्य कलांशादिफलं पोडशांशादिकलं हे (चतुर्दशेऽब्दषय विजानीहि तत्तः परं तदनंवरं पंचदशाभ्याये उक्ता- कोयाः फलं पश्चात् षोडशाध्याये मासवर्याफलं ततः सहदशे दिनचर्या मोऽध्याये मश्नजातकं ब्रवीति कषयति इति निश्रयेन पादेको भाषा । बैंका विचार दूसरेमें मावबल, दृष्टिषलविचार, लीसर अध्याय में इकटका और चौथे अध्यायमें रश्मिकी संभूति, इटकटबल, पांच अध्याय लो दुःखविचार, छडे, सातवें उसका मंग, आठवेंमें लोकयात्रा, नवम - लोकयात्रा, दशव अध्याय में दायविचार, ग्यारहवें अध्याचमे अंतर्दापनि हवें अध्याय में दायविषय, तेरहवें अध्याय में भाग्यविचार कल्शफल विफल, चौदहवें अध्याय में वर्षचविचार, पंथरबे अध्याय में वर्षय न्याय में मासचर्या, सतराधेमें दिनचर्या अठारमें अभ्याय