पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोवरमागे- घुमायेकादशे मिश्रः पंचांगानां फले तथा ॥ कारकादि फले तहगावानां च फलं तथा ॥ १४॥ द्वादश हादशाघ्या- ये हिमहाद्याच षट् स्मृताः ॥ अष्टवर्गादिचैकस्मिन्नाभसा- दिस्तु चापरे ॥५॥ चिरायुपादियोगश्च पंचाध्यायास्ततः परम् ॥ राजयोगास्तथावस्था अंतर्दायविधिस्ततः ॥ ६ ॥ दायानां च फलं सप्तस्वंतर्दायस्त्रयोदश || लक्षणं भूपवर्गा- णां योगादिषु बलं ततः ॥ ७ ॥ एवं त्वशीतिरभ्यायाः पू- टीका | कुमादिग्रहविचारः द्वादशमारम्य त्रयोविंशत्यध्यायपर्यंत द्वादशाष्यायेंषु मि श्रफलं वा मिश्रफलाध्यायः पंचानां फलं च तथा कारकादिफलं द्वादशभा- वानां फलं च द्विग्रहाद्याः षट् योगास्तत्र षडष्यायाः स्मृताः एकस्मिन्नध्याये+ कथित अपरे विंशत्यव्यायास्तेषु नामसादियोगानाह ततः पंचा- ●व्यायाः एष चिरायुषादियोगः ततः राजयोगाः सतोऽवस्थाविवारः ततोतदा यविधिः ततः दायानां फलं सप्तस्वध्यायेषु ततः अंतवासयोदशाज्यायाः ततः भूषवर्गाणां लक्षणं ततोबशिष्टेषु योगादिषु यद्दलं तरक्तमिति पूर्वमागेऽ शीतिरभ्याया उक्त विषयज्ञापकाः क्रमात्समीरिताः कथिता इति पूर्वार्थात क्रमः ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ अयोत्तरार्षानुक्रमणिकामा भाषा । बारहवें अध्यायसे लेके तेवीस अध्यायतक (बारह अध्याय में ) मिश्रफल. पंचां का फल. कारकादिग्रहका फल. बारह भावोंका फल कहे हैं. डिग्रहादि छः योग- के फलके छः अध्याय, अष्टकवर्गका वर्णन. २० अध्याय में नामसादियोगोंका वर्णन, अभ्यायमें चिरायुष्यका योगविचार उसके अध्याय ५ आगे राजयोगयणेन फिर अवस्याविचार, १ अध्याय में पीछे अंतर्दायविधि एक अध्यायमें दायका फल सात अव्याध में अंतर्दशाका विचार. १३ अध्याय में राजवर्गका लक्षण १ में फिर बाकी जो अध्याय रहे उसमें योगादिकके विषय में जो बलाबल कया है, उसका विचार ऐसा ( ८० ) अध्याय पूर्वभागका विषयानुक्रम कल्या ॥ १ ॥ २ ॥ ३ ॥ ॥४॥५॥६॥ अब उत्तरमानका अनुकहते हैं. प्रथमाध्याय में SAROSAR S