पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभ्यायामवर्णनात्याय १९ च्यते ॥ इति श्रीबृहत्पाराशरहोरोत्तरभागे प्रकरण ना माऽष्टादशोऽध्यायः ॥ १८ ॥ ●अध्यायानुक्रमं वक्ष्ये त्वादी शास्त्रावतारण प्रादुर्भा वोहाणां तु द्वितीये च प्रकीर्तितः ॥ १ ॥ ततो राशिस्व- मावश्य चतुर्थे दृष्टिवर्णनम् ॥ गर्भाधानं ततः पश्चात्सूति- काविधिरेव च ॥ २ ॥ अरिष्टं सप्तमाऽध्याये सुतस्य तद्नं- तरम् || पित्रोश्च मातुलादीनां तद्भगो दशमात्स्मृतः ॥३॥ टीका | उतरभागे श्रीम॰ ज्योतिर्विरेण विरचितायां सुबोधिनीटीकायां प्रश्न- करणं नाम अष्टादशोभ्यायः ॥ १८ ॥ एकोनविंशेऽध्यायस्मिन्ननुक्रम उवीर्यते ॥ श्रीगणेशः प्रेरयतु सम्यग्व्या- स्याकृताविह ॥ १॥ अथ श्रीमहर्षिः उक्तशास्त्रानुक्रमं सुखेनेष्टविषयोपलब्धये कथयति अध्यायेत्यादिसार्धंसप्तभिः हे मैत्रेय : उक्ताध्यायानामनुक्रमं वक्ष्ये कवयिष्ये तत्रादी प्रथमाध्याये शास्त्राक्तारणं शास्त्रोत्पत्तिः ततः द्वितीये - दानां रव्यादीनां प्रादुर्भावः जटीभावः तृतीये राशीना मेषादीनां स्वभाव ऋऋतु दृष्टिवर्णेन ततः पश्चात्पश्चमे गर्भाधान षष्ठे सूतिका समे अनंतरमष्टमाघ्याये स्रुतस्य पुत्रादिसंततेः पित्रोजननीजनकयोश्व विचारः नवमे मातुलादीनां विचारः दशमात्तेषां पूर्वयोगानां मंगविचारः एकादशे भाषा । ज्ञानदायक है. उत्तम वेदांग बेदके नेत्र हैं. वेदमूल हैं. वास्ते सर्वमान्य है ॥७७ ॥ ७८ ॥ इति कृ० भाषाटीकायामष्टादशोघ्यायः ॥ १८ ॥ अब यह उगनीसमें अध्याय में पूर्व भाग और उत्तर भागका विषयानुक्रम कहते हैं. पहिले अध्याय में शास्त्रात्पत्ति कहा. दूसरेमे सूर्यादिग्रहोंका प्रादुर्भावाती समें मेषादिराशिका स्वभाव कला, चौथे अध्याय में दृष्टिका वर्णन अध्याय में गर्भाधाननिर्णय छड्ढे अध्यायमें सुतिकाविधान कया. सातवें अध्याय अरिष्टयोग, आठवें अध्याय में पुत्र, माता, पिला इनों का विचार न मासुलाधिका शिकार बसर्वे अभ्यायर्षे योगभंगविचार, ग्यारहवें अध्याय में प्रमादिका विचार ..