पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरमागे- लमं कली कृत्य मवघ्नं भेनभाजितम् ॥ ७४ ॥ लब्धं नव- शकं ज्ञेयं शिष्टमात्मकसंस्थिते ॥ लब्धं सप्तगुण वेदभक्त सिष्टमिहांशकः ॥ ७५ ॥ नवांशसदृशं लमं यहा त्रिघ्नार्क- भाजितम् ॥ सप्ताप्लशिष्टं लमं च सप्तमे मासि निश्चिते ॥७६ ॥ सौम्ये तदेव कमर्क्ष जन्मर्क्ष वा भवेद्दलम् ॥ इदं शास्त्रं मया प्रोक्तमाद्यन्तं तव सुव्रत ॥ ७७ ॥ नाशिष्याय प्रदातव्यं नापुत्राय कदा चन ॥ गुणशीलयुतायेंत्र शिष्या- यैव द्विजातये ॥ ७८ ॥ दातव्यं तु प्रयत्नेन वेदांगमिदमु टीका । - थवा शेषसंख्यां सप्तमिर्विभाज्य यहब्धं तत्सप्तममासस्य लझमदगंतव्यं स राशिः शुभग्रहयुक्तः स्याचेत्तदेव कर्मनक्षत्रं जन्मनक्षत्रे वा ज्ञातव्यम् ॥ ७४ ॥ ॥ ७६ ॥ ७६ ।। अथास्य शास्त्रास्य वेदांगत्वं प्रतिपादयमध्याम्यधिक च प्रतिपादयन्नुपसंहरति इदमिति द्वाभ्याम् | हे सुव्रत : उत्तमाचारसपत्र मे त्रेय ! इदमुकप्रकारकं शाम्रं ज्योतिःशास्त्रे आद्यंत समयमित्यर्थ अशिष्याय कृशिष्यायेत्यर्थः तथाऽपुत्राय कुपुत्रायेत्यर्थः कदा न न न पदा- तव्यं यत इदं उत्तमं त्रिकालजनकत्वात्कृष्टं तथा वेदांगं वेदानामवथवी- ऋतं वेदमूलत्वात्सर्वमान्यमिति भावः ॥ ७७ ॥ ७८ ॥ इति छोरागमे त्वार्षे पराशरगुरूढ़िते ॥ उत्तरार्थोऽष्टादशेंचाप्याये ऽऽख्यापितं मया ॥१॥ इति वृ० भाषा। जन्मका जानना. अथवा उस्कूं त्रिगुणित करके यारहसे भाग लेना. वो शेष जन्म- लझ जानना, अथवा शेपर्क सातसे भाग लेके जो आवे बो लम सातवे महिने जा- नना, शुभग्रहकी राशि होवें सो ओई कर्मनक्षत्र वा जन्मनक्षत्र जानना ॥ ७४ ॥ २०१७६ ॥ ७७ ! अय शास्त्रका बंदांगत्व प्रतिपादन करते हैं. हैं मैत्रेय ! यह जो कया आञ्चन्त ज्योतिः शास्त्र सो कुपत्रकूं और कुशिष्य कदापि देना नहीं. जोन, शांळवान होते. उसकू प्रयत्न करके देना. यह शास्त्र त्रिकाल