पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्र बलिनः स्युः कमास्स्मृताः निसर्गवलिनः प्राम्यदेवं स्युः प्रश्नकर्मणि ॥ ७२ || लाहोरादेष्काणाकनवांशाः स समांशकः ॥ कलांशः कालहोरा च त्रिंशांशः षष्टिभाजक: ॥ ७३ । पूर्वपूर्वी बली प्रोको न बली चोत्तरोत्तरः ॥ प्रभु- टीका | इति चेष्टावलं अप शुमाः दिवाबलिनः पापाः राम्रो बकिनः कमत्ताः इति विनरात्रिबलम । निसर्गबलिनः प्राग्वत्पूर्वोक्तरीत्या क्षेयाः एवं मनक मणि षड्बल कयितमिति ॥ ७१ ॥ ७२ ॥ अथ दशवर्गबलम्याइ लग्नेतिसा बैंम। लनं ९ होरा २ द्रेष्काण: ३ अर्को द्वादशांशः ४ नवांशः ५ सप्तांशः ६ कुलांशः षोडशांशः ७ कालहोरांश: विशांश: ९ षष्टिभागक: १० एवं कार्य पूर्वपूर्वः उत्तरापेक्षया पूर्वी बली प्रोक्तः उत्तरोत्तरः पूर्वापेक्षया न बली दीनबली इत्यर्थः इति दशवर्गबलम् ॥ ७३ ॥ अथ प्रश्नयाजन्मरू श्कलीकृत्येत्यादिमिचिभिः ठोके । प्रश्नलग्नस्य कलभं कृत्वा गुणित कृत्या पश्चाद्भेन ससविंशतिसंख्यया भागः कार्यः तसभ मांशसंतकं ज्ञेयम् । ततश्व पच्छिष्टं तदेका संस्थाप्प संख्यां भोणितां कृत्वा चतुमिर्विभज्य च यलब्धं तशवमांशसंझकं जातं वाह- सहक संख्या जन्मलास्य बोद्धव्या अथवा पूर्वाश्वशिष्टसंख्या किरणकृत्या द्वादशभिर्विभज्य यदवशिष्टं तजन्मां बोडख भाषा | कि कहते हैं. शुभग्रह दिवाबली जानना. पापग्रह राजिवली जानना, बिसर्भ- यह पहिले सरिया जानना इसतरह प्रश्नकाल के पट्चल कहूँ ॥ ७५ ॥ ७२ ॥ उत्तरोत्तरबली कहते हैं. लम १, होरा २, द्वेष्काण, दादशांश ४, साश, षोडशांश ७, कालहीरांश ८, विशांश ९, पटवंश यह उत्तरोवर नवली आनने ॥ ७३ ॥ अब प्रश्नसे जम्मकाल कहते हैं. प्रश्न- लाफी का कर के नक्से गुणन करना पीछे सत्तावीससे भाग केला. सन्भ जो ये जानने शेषकू एकतरफ रख छोदना लिम्भसातगुणे लेना ओ लहै बो नवांश जानना पो मनोशा