पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोशेत्तरमागे- स्पारकुआ दशमे शनिः ॥ ६८ ॥ सप्तमे झगुरू लमे च- तु वेश्मनि || दिग्वीर्यसंयुता एते नाऽन्यत्र प्रश्न- कर्मणि ॥ ६९ ॥ मृगादिराशिषट्कस्थामचंद्रार्कशार्यभार्ग- वाः ॥ अलवंतः कुजार्की तु कर्कटादिगतौ तथा ॥ ७० ॥ पूर्वपक्षे शुभे कृष्णे पापास्तु मलिनस्तथा ॥ वक्रिणो बलि नः खेटा बेष्टावलसमन्विताः ॥ ७१ ॥ शुभाः पापा दिवा टीका । समाहारे एकवचनं एषु स्थानेषु स्थितस्य स्थानवीय स्यादिति ज्ञेयम् । अथ रुमादशमस्थाने कुजाकों सप्तमे शनिः लग्ने ज्ञगुरू वेश्मनि चतुर्थे चंद्रशको चेति ग्रहाः प्रश्नकर्मणि हवीर्ययुता भवति एतेऽन्यत्र विषयेनेति ॥ ६८ ॥ ॥ ६९॥ अथायनबलमाह मृगेति। मृगादि मकरादि यन्मिथुनांत राशिषट्के तत्रस्थाः चंद्ररविबुधगुरुशकाः तथा कुजार्की मौमशनी तु कर्कटादिगती कर्कादिधनुर्मर्यादराशिषट्कगतौ च बलवंतः अवनचलिनो माँति अथ प अचेष्टादिवारात्रि निसर्गबलान्याह पूर्वेतिद्वाभ्याम् । शुभाः ग्रहाः पूर्वपक्षे शु- क्लपक्षे तथा पापाः खलास्तु कृष्णपक्षे बलिभ इति मश्ने पक्षवलं ज्ञेयम् । अथ वणिः बक्रंगताः खेटाः चेष्टावलसमन्विताः यलिनः नाम बेटावंत भाषा। यहाँका स्थानयल दिग्बल कहते हैं. जो ग्रह स्त्रक्षेत्र उच्च मूल त्रिकोण मित्र अधिमित्र राशिका होने और स्वनवांश स्वदेष्काणमें होते तो स्थानीय जानना. अब दिग्बल कहते हैं. प्रश्नलमसे पर सूर्य, मंगली जानने घर शनि दिग्बली जानना, १ घरमें बुध गुरु दिग्बली जानने ४ घरमें चंद्र शुक्र विम्बली जनगे. यह प्रश्नकर्ममें दिग्बल जानना. अन्य जातक मुहूर्त में नहीं लेना ६८ ॥ ६९ । अब अयनबल कहते हैं. मकरसे मिथुनपर्यंत छः राशीमें सूर्य, चंद्र, बुध, गुरु, शुक्र यह पांच ग्रह होवे तो अयनबली जानने और कर्कसे धन- पर्यंत छः राशीम मंगल, शनि, यह दोनों होके तो अयनबली जानने ॥ ७० ॥ कहते हैं. शुक्लपक्ष में शुभग्रह बलवान् जानने. कृष्णपक्ष में पापग्रह दसवान जानने अब टायल कहते हैं. वी मह बेटाबली जानने. अब दिवारा-