पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फालाव्यामः १८ भदृष्ट्या प्रयोजयेत् ॥ ६५ ॥ चंद्रार्काचार्य: पार्द मित्रं मकर्मणी II पश्यंति च शनिः पूर्णमथ धर्मसुतों गुरुः ॥ ६६ ॥ सर्वेऽर्धबंधुमृत्यू च पूर्ण पश्यति भूमिज परे त्रिपार्द पूर्ण स सर्वे पश्यंति सप्तमम् ॥ ६७ ॥ उच्चभू लसुहृत्स्वर्णस्वद्वेष्काणनवांशके || स्थितस्य स्थानवीय टीका | न्मासादिबोद्धव्यमिति ।। ६२ ।। ६३ ।। ६४ ॥ अथ लअस्य बलवन्चमाह राशिरिति । राशिमं स्वामिगुरुज्ञप्रेक्षणान्वितः पतिगुस्थानां पूर्णदृष्ट्या युतः बलवान् भवति अन्यैः पापैः स्वामिभिन्नैः पाप अः सन् शुभ- दृष्ट्या गुस्नुषव्यतिरेकेणापि अन्यशुभग्रहदृष्टिवशेन च तस्य बलबन्चे प्रयो जयेति ।। ६५ ।। अथ ग्रहणां दृष्टिमाह चंद्रेतिद्वाभ्याम् । चंद्ररविनुरुशुक्रबुधाः भौमश्र मित्रमकर्मणी तृतीयदशमस्थाने पाढं पाददृष्टया पश्यति शनिस्तु तृतीप्रदशमस्थानद्वयं पूर्ण पश्यति एवं धर्मसुतौ नवमपंचमस्थाने सर्वे ग्रहा अर्थ गुरुस्तु ९३५ एतत्स्थानद्वयं पूर्ण पश्यंति एवमेव बंधुमृत्यू वर्थाष्टमे भूमिजो भोमः पूर्णम्पश्यति परे सर्वे ४१८ एतत्स्थानद्वयं त्रिपादं त्रिपादह- च्या पश्यति अथ सर्वेपि रव्यादिशन्यताः सममं स्थानं पूर्ण पूर्णदृष्टया प स्पतीति ।। ६६ ।। ६७ ।। एवं अहणां दृग्बलमुक्त्या स्थानबलं दिग्बलं चाह अमेति द्वाभ्याम् । अथ स्वोच्चमूलत्रिकोणस्व सुहृत्स्वराशिस्वद्वेष्काणस्वनवांश के भाषा | चने वहां मासादिक जानना ।। ६२ ।। ६३ ||६४ 1 अब लडका बल कहते हैं- लिख लमकूं अपना गुरु, बुध, पूर्णदृष्टि से देखते होंगे तो लम बलवान् जानना, परंतु कापने स्वामिविना अन्य पापग्रहसे दृष्ट न होबे तो, बटक्व योजना ॥ ६९॥ शत्रु ब्रहोंकी दृष्टि कहते हैं. सू॰चं० मं०० गु० शुक्र ३० घर ऊपर पाइह- दिखे पेजते हैं, शनि ३३१० वे घरऊपर से है ५५ घर ऊपर सह द्विपादृष्टि से देखते हैं, परंतु गुरु पूर्णदृष्टि से देखता है, वैस: चार वे अरऊपर मंगल पूर्णडष्टीसे देखता है. दूसरे सर्व ग्रह त्रिपाइटिसे देखते हैं और ७ घरमें लूयादि सात ग्रह पूर्ण दृष्टि से देखते हैं ॥६६॥६७॥ अय 61