पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२८५) बृहत्पाराशरहोरोंत्तरभागे- सीकत लमं वर्गणाभिर्हतं पुनः ॥ ६० ॥ आरूडो- र्यबलस्य वर्गणाहतम् ॥ ओजे योगः समे हानिरिति त- स्य विधीयते ॥ ६१ ॥ स्वैः स्वैर्भागेश्व भक्तं तत्तथा मासा- दयः स्मृताः ॥ यद्वा कलीकृतं लग्नं तथा कुर्याद्विचक्षणः ॥ ६२ ॥ भावकस्य च शुद्धि च योग चैव करोत्यतः ॥ नवभिश्च कलांशायैस्तथैवोच्चादिभिः क्रमात् ॥ ६३ ॥ एकाशीति भिदाः संति नवकाद्यंगशोधनैः ॥ येषां योग- गते काले समांतेषु सतां यतः ॥ ६४ ॥ राशिस्तु बलवा- न्स्वामिगुरुज्ञप्रेक्षणान्वितः ॥ अन्यैः पापैरदृष्टः स्वाच्छु टीका | .. टिपर्यंतम् । लक्षं पृथग्विधा स्थापयित्वा कलीकृतं वर्गणाहतं कृत्वा पुनः आक- डछत्रयोर्मेध्ये यो वीर्येण बलवान् तस्य वर्गणाभिः हृतं ओजे विषमे सति पृथ- कृतस्य योगः कार्यः समे सति तु हानिः पृथकृतास्यजात इत्येवं प्रकार तस्य विधामं ततः तत् स्वैः स्वैः मासे द्वादशभिः दिवसे त्रिंशद्भिरित्यादिमागर्म- क्तं तत्तथा पूर्वोोक्तरीत्या मासादयः स्मृताः ॥ ६० ॥ ६१ ॥ अथ प्रकारांतरेण मासाद्यानयनमाह यद्वेति चतुःषष्टिपर्यतम् । यद्वाञ्चवा लमं कलीकृतं सत् तथा पूर्वोक्तवत्र्यात् ततः मावशुद्धिं कृत्वा माग्वत्पृथकृतस्य योगं कृत्वा न चमिः कलांशाद्यैः प्रकारैः तयोचत्रिकोणादिप्रकारे कमादेकाशीतिभिदाः भवंति तासु नवकाधंगशोधनैर्येषां सतां योगगते काले समाप्तेषु तेषु तत्त- भाषा । वर्ग से गुणन करके पुनः आरूढछत्रमें जो बलवान् होने उसके वर्गसे गुणन करके विषम होवे वो पृथको मिलाना. सम होवे तो पृथक्मेंसे कम करना. पीछे से भाग लेना तो मास जानना, तीससे भाग लिये तो दिवस जानना ॥ ६० ॥ ६१ ॥ अथवा लड़की कला करके पूर्वसरीखी सब गणि- after करके माशुद्धि करके पृथक्से मिलायके नवकलांशसे और उच प्रकार इक्यासी भेद होते हैं उसमें नवकायंगशोधन से जहां अवसान