पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः १८. तत्रिकोणघलाधिक्यं राशिलानु यावति ॥ चंद्रस्तावति भं चापि जन्मलग्नं विनिर्दिशेत् ॥ ५७ ॥ मीनें मीनं तु लग्नं वा तथाम्बेस्त्वन्यलग्नभम् ॥ कायया संयुता यामवा- रक्षैतिथिराशयः ॥ ५८ ॥ यावंतस्तु धनिष्ठादि जन्मक्ष तहिनिर्दिशेत् ॥ कलांशादिषु यत्प्रोक्तमृक्षं तद्वा भवेदिदम् ॥ ५९ ।। कलांशाद्यर्धहोरांत प्रोक्तहारैर्विभावयेत् ॥ पृथग्लि टीका । द्वाशिंग: शशी स मासः मेषे चैत्र इत्यादिः तथा शुशी सयं वा विषमें यदंगर्क लग्न अस्पृशतस्मात्रिकोणं पंचमनवमान्यतमं यडलाधिक्यं भवेत्स राशिर्ज्ञेयः तथा लयात्मश्नलग्नाद्यावति राशो चंद्रस्तावति यह राशिस्तज्ज- न्मलमं विनिर्दिशेत् मीने प्रश्नलने मीन एव ल एवमन्यैः प्रश्नः अन्य लगभमिति वा प्रकारांतरम् ॥ ५६ ॥ ५७ ॥ अथ जन्मज्ञानमाह छाययेति । प्रश्नकाले छाया द्रष्टव्या तत्पदैः संयुता मिश्रिताः यामचारसंतिथिराशयः महरवारनक्षत्र तिथिराशयः यावंतो मविष्यंति तावत्संख्याकं धनिष्ठा नक्षत्रादि- गणनयोपलब्ध जन्म जन्मनक्षत्रं विनिर्दिशेत्कथयेत् ।। ५८ ॥ अथ प्रकारां- सरेण नक्षत्रज्ञानमाह कलांशादिष्वित्यर्धेन । पूर्वकलांशादिषु यद्धं प्रोक्तं तदे- बेढ़ जन्मक्ष वा भवेत् ॥ ५९ ॥ तत्र विशेषमकारमाह कलशित्यर्धन | कलां- शेभ्यः सकाशादर्घहोरान्तं अहोरापर्यंत ये मोक्ता होराः ते विमाक्येज्जा- नीबादिति ॥ ५९ ॥ अथ प्रकातिरेण मासादीनाह पृथगित्पादिसाका- भाषा | ओ प्रझलम होवे तो मीनलम अन्य लम होवे तो अन्य लम जानना ॥५६॥ ५७॥ अय जम्मनक्षत्र ज्ञान कहते हैं. प्रश्नकाल पावछाया करके उसमें शहर, बार, तिथि, नक्षत्रसंख्या मिळावे, सत्तावससे ज्यादा होने तो २७ का भाग संख्या है उतनी संख्यातुल्य धनिष्ठादि गणना से जन्मनक्षत्र जानना ॥ ५८ ॥ अय प्रकारांतर कहते हैं. पूर्वी कलशादि जो नक्षत्र कहा है दो ज जानना कलांशसे अर्ध होरापर्यंत जो कहे हैं उतनी होरा जानना ॥ ५९॥ अब प्रकारांतरसे मासादिज्ञान कहते हैं. लभ दो ठिकाने मांडकेकर